पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८४
श्रीवेङ्कटाचलमाहात्म्यम्


श्रीनिवासस्य कुबेरसृतवैवाहिकपदार्थसज्जीकरणप्रकार

कुबेरमत्रद्दवः सम्भारानयनं प्रति ।

श्रीभगवान् -

'आनीयतां तण्डुल्च मितं प्रस्थैर्धनेश्वर !॥ १२९

मषादिकञ्च मुद्रादीन् गोधूमांश्च समानय ।
गुडमैळमधुक्षीरशर्क अदषीनि च ॥ १३०

वस्त्राणि योग्यमूल्यानि सोत्तरीयणि चानय।
तिलहिङ्भीरीचदिरसर्षपमेधिकान् । १३१

हरिद्रक्तानि कुर्वीथाः वस्त्राणि द्विजयेवितम् ।
कम्बलाश्च धनाधीश! क्रीयन्तामिति चाब्रवीत्॥ १३२

देवानाभुक्तरीयञ्च देवस्त्रीणां दुकूलकम् ।
पूगीफलनि दिव्यानि नागवल्लीदलानि च ॥ १३३

एलङ्गQरसृगनाभिरसं तथा।
माङ्गल्यततुं कथं पादाङ्गुष्ठादिमुद्रिकम् ॥ १३४

हस्ताङ्गुलीयकं मेऽद्य कुचेर! कुरु शीघ्रतः'।
इति गोविन्दयचनं श्रुत्वाऽसौ निर्ममे क्षणात् ॥ १३५

कुबेरः- 'त्वत्प्रसादेन गोविन्द! सर्व सज्जीकृतं मया।
पाककार्थं पुण्डरीकाक्ष! नियुक्ष्याग्निमतः परम् । ॥ १३६

भगवदाज्ञया वह्कुितदिव्यानमज्जीकरणप्रकारः

एवमुक्तः कुबेरेण श्रीनिवासः सतां गतिः ।
बुभुवं प्रेषयामास वहेद्वानक्षरणत् ॥ १३७

स गत्वा धरितं स्कन्दः शासनं ज्ञापयन् हरेः।
सनतो वायुवेगेन सहितो जातवेदसl ॥ १३८