पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीश्रीनिवासदिव्यमङ्गलविग्रहसौन्दर्यादिवर्णनम् .. २३४ देवशर्मकृतश्रीश्रीनिवासस्तुतिः २७२ भगवतः विश्वरूपादिवर्णनम् २४८ देवशर्माणं प्रति स्तुतिप्रसन्नश्रीनिवासकृतवरदानादिवर्णनम् २५४ - .. श्रीभf विष्योत्तरपुराणे विषयाः जनकतृषानुभूतशोकातिरेकप्रकरः .... २६० शतानन्दं प्रति जनककृतम्वशोकनिवृच्युपायप्रार्थना .... २६२ जनकाय शतानन्दोक्तः श्रीवेङ्कटाचलप्रभावः .... २६३ वृषभाचलनमनिष्पत्तिः २६४ त्रेतायुगे अञ्जनाचलनामनिष्पत्तिः द्वापरयुगे शेषचलनामनिष्पत्तिः .... .... २६८ कलियुगे श्रीवेङ्कटाचलनामनिष्पत्तिप्रकारः २७२ भगवतः श्रीवैकुण्ठद्वेङ्कटाचलगमनम् । .... २८१ सात्विकदेवतावपरीक्षार्थ भृगोः सत्यलोकादिगमनम् ... , भृगुं प्रति श्रीवैकुण्ठनथोक्तविनीतक्चनम् भगवतो भृगुकृतसात्विकदेवतात्वसमर्थनम् भृगुपादाइतिकुपितायाः रक्ष्याः करवीरपुरगमनम् .... २८५ लभ्यन्वेषणार्थं श्रीवेङ्कटाचलं प्रति भगवदागमनम् श्रीस्वामिपुष्करिणीमाहात्म्यम् । श्रीनिवासस्य स्वामितीर्थपश्चिमतीरस्थवल्मीकप्रवेशप्रकारः २८७ आकशनृपगृहे ब्रह्मादीनां धेन्वादिरूपेण स्थितिः .. २८८ गोक्षीरपायिनं श्रीनिवासं प्रति गोपाळकृतताडनम् .... २८९ मृतगोपविलोकनाथं श्रीवेङ्कटाचलं प्रति नृपागमनम् .... २९० नृपं प्रति वल्मीकनिर्गतश्रीनिवासशापः नृपं प्रति श्रीनिवासकृतशापहेतूपन्यासः २९२ २८३ २८६ २९१