कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः २३

विकिस्रोतः तः
← अध्यायः २२ कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्
अध्यायः २३
कात्यायनः
अध्यायः २४ →
अहीनसोमाः

द्वादशोपसत्का अहीना मासापवर्गाः १ दीक्षाः सुत्योपसच्छेषेण २ द्व्यहप्रभृतयो द्वादशाहपर्यन्ताः ३ तत्राऽम्नानादतिरात्रांश्चैके ४ दाशरात्रिकाण्यहानि द्व्यहादिष्वेकोच्चयेन तद्गुणदर्शनात् ५ सहस्रदक्षिणाः ६ चतूरात्रादिष्वधिकम् ७ प्राकृतं वा प्रत्यहम् ८ पौण्डरीकेऽयुतम् ९ समविभक्ताः प्रत्यहं ददाति १० अन्त्येऽहन्यधिकाः त्रयोदशातिरात्राः १२ चत्वारोऽषोडशिकाः प्रथमाः १३ प्रजातिकामस्य नवसप्तदशः १४ ज्ये-ष्ठस्य ज्यैष्ठिनेयस्य विषुवान् १५ गौर्भ्रातृव्यवतः १६ स्वर्गकामस्याऽऽयुः १७ आमयाविनो वा १८ ज्योतिष्टोमविश्वजित्त्रिवृत्पंचदशसप्तदशैकविंशा यथासंख्यामृद्धिपशुब्रह्मवर्चसवीर्यान्नाद्यप्रतिष्ठाकामानाम् १९ अप्तोर्यामः प्र प्रेव यस्मात्पशवो भ्रंशेरन् २० अभिजिद्भ्रातृव्यवतः २१ सर्वस्तोमो बुभूषतः २२ यूपैकादशिनी चास्मिन् २३ १ 23.1

द्व्यहास्त्रयः १ अषोडशिकावतिरात्रा उत्तरयोः २ आङ्गिरसचैत्ररथका-पिवनाः ३ द्वितीयमुक्थ्यपूर्वमेके ४ प्रथमेन यजेत यः पौण्यो हीन इव स्यात् ५ द्वितीयेन प्रजाकामः ६ तृतीयेन स्वर्गकामः पशुकामो वा ७ त्र्! यहाः पंच ८ गर्गबैदछन्दोमान्तर्वसुपराकाः ९ द्वितीय त्रिवृतोऽतिरात्राः सर्वे राज्यकामस्य १० अन्तर्वसुः पशुकामस्य ११ पराकः स्वर्गकामस्य १२ चतुरहाश्चत्वारः १३ अत्रिवचतुर्वीरजामदग्नवसिष्ठसंसर्पविश्वामित्रा १४ जामदग्नो विंशतिदीक्षः पुष्टिकामस्य १५ उपसदः पुरोडाशिन्यः १६ अनूपसदं जुहोति १७ आज्यधर्माः स्थानापत्तेः १८ औषधधर्माः वा द्रव्यसामान्यात् १९ अनुहोमाश्च पुरोडाशाः २० प्रत्युपसदसेकोच्चयेन कपालान्येककपालप्रभृतीनामाग्नेयाश्विनवैष्णवसौम्यसावित्र धात्रमारुतबार्हस्पत्यमैत्रवारुणैन्द्र वैश्वदेवाः २१ २ 23.2

तेषां होमः १ अग्ने वेर्होत्रं वेरध्वरमा पितरं वैश्वानरमवसे करिन्द्रा य देवेभ्यो जुहुता हविः स्वाहा २ देवावश्विनौ मधु कशयाद्येमं यज्ञं यजमानाय मिमिक्षतमिन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ३ देव विष्ण उर्वद्यास्मिन्यज्ञे यजमानायाधिविक्रमस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ४ देव सोम रेतोधा अद्यास्मिन्यज्ञे यजमानायेधीन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ५ देव सवितः सुसावित्रमद्यास्मिन्यज्ञे यजमानाया सुवस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ६ देव धातः सुधाताद्यास्मिन्यज्ञे यजमाना-यैधीन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ७ देवा ग्रावाणो मधुमतीमद्यास्मिन्यज्ञे यजमानाय वाचं वदतेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ८ देव्यनुमतेऽन्वद्येमं यज्ञं यजमानाय मन्यस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा ९ देव्यदिते स्वादित्यमद्यास्मिन्यज्ञे यजमानायासुवस्वेन्द्रा य देवेभ्यो जुहुता हविः स्वाहा १० देव्य आपो नंनम्यध्वमद्यास्मिन्यज्ञे यजमानायेन्द्राय देवेभ्यो जुहुता हविः स्वाहा ११ सदः सदः प्रजावानृभुर्जुषाण इन्द्राय देवेभ्यो जुहुता हविः स्वाहाः १२ देव त्वष्टः सुरतोधा अद्यास्मिन्यज्ञे यजमानायैधीन्द्रा य देवेभ्यो जुहुता हविः स्वाहेति १३ एतैः सुत्यान्ते द्वादशाहं यजते प्रतिलोममेकैकेन १४ ३ 23.3

पंचाहास्रयः १ देवानां प्रथमः २ द्वितीयः पंचशारदीयः ३ तेन यक्ष्यमाणः पंचवर्षाण्याश्वयुजीशुक्लेषु चतुस्त्रिंशतं पशूनालभते मारुतान् ४ वैश्य-स्तोमदक्षिणालिङ्गान् ५ उक्ष्णो वत्सतरीर्वर्णानुपूर्व्येण ६ अर्धा वत्सतर्यः ७ पर्यग्निकृतानुत्सृजन्त्युक्ष्णः । वत्सतरीभिः संस्थापयन्ति ८ एवं पंच वर्षाण्युक्ष्णो नियुञ्जन्ति ९ षष्ठे सवनीया भवन्ति त्रयस्त्रयोऽन्वहमैन्द्रा -मारुताः १० पंचोत्तमे ११ यः कामयेत बहुः स्यामिति स एतेन यजेत १२ पश्वापदि चरवः १३ अपोनप्त्रियोऽप्सु मृते १४ वायव्यः पलायिते १५ बार्हस्पत्यः श्रवणकूटकाणश्चेत् १६ नैरृतोऽवसन्ने १७ पुरोडाशाः परे । रुद्राभिमानेऽग्नये रुद्रवते १८ संशीर्णश्चेदेककपालो भौमः १९ प्रासहा हृतश्चेदिन्द्रा य प्रसह्वने २० भोजनीयमृते प्राजापत्यो द्वादशकपालः २१ मृतं ब्राह्मणान्भोजयेत् २२ अप्सु प्रासनम् २३ निधानं वाऽदुष्टत्वात् २४ अन्यत्रापि दोषसंयोगात् २५ न प्रकरणात् २६ व्रतवानुत्तमः २७ ज्योतिर्गोर्महाव्रतं गौरायुः २८ अहीना व्रतवन्तः सर्वजिद्दीक्षाः २९ ४ 23.4

षडहास्त्रयः १ ऋतूनां प्रथमः २ द्वितीये बृहद्र थन्तरपृष्ठः पंचाहः पृष्ठ्या-वलम्बाख्यः ३ तृतीये त्रिभ्यस्त्रिकद्रुकाः ४ सप्त सप्ताहाः ५ चत्वारो व्रतोत्तमाः प्रथमाः ६ तृतीयः पशुकामस्य ७ इन्द्र स्य पंचमः ८ द्वितीयप्रभृति षडेकाहाः ९ सर्वस्तोम उत्तमः १० जनकसप्तरात्रः ११ चतुर्भ्यो विश्वजिन्महाव्रतम् १२ उत्तमे षडहो बृहद्र थन्तरपृष्ठः पृष्ठ्यस्तोमा-ख्यः १३ विश्वजित्पशुकामस्य १४ अष्टाहे षडहान्महाव्रतम् १५ नवरात्रे त्रिकद्रुकाः १६ द्वितीयं त्रिकद्रुकेभ्यः पृष्ठ्यावलम्बः १७ दशरात्राश्चत्वारः १८ प्रथमस्त्रिककुप् १९ उक्थ्योऽग्निष्टोमपक्षस्त्रिरावृत्तः २० प्रतिष्ठाकामस्य २१ कौसुरुबिन्दः २२ अग्निष्टोमास्त्रिवृतस्त्रयः २३ पंचदशाश्चोक्थ्याः २४ सप्तदशाहश्च २५ एकविंशोऽतिरात्रः २६ पूर्वदशरात्रोऽभिचर्यमाणस्य २७ उक्थ्योऽग्निष्टोमपक्षः २८ गोपक्षोऽभिजित् २९ आयुर्विश्वजित्पक्षः ३० छन्दोमदशाहः पशुकामस्य ३१ पृष्ठ्यावलम्बाश्चत्वारश्छन्दोमाः ३२ पौण्डरीकः सर्वर्द्धिकामस्य ३३ दशरात्रो-ऽसत्रोत्थानः ३४ विश्वजिदतिरात्रः ३५ तुल्यमाध्वर्यवमतिरात्रेषु विश्वजिद्वर्जम् ३६ यथोक्तमुत्तमो यथोक्तमुत्तमः ३७ ५ 23.5