कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः ०७

विकिस्रोतः तः
← अध्यायः ०६ कात्यायन-श्रौतसूत्रम्
अध्यायः ०७
कात्यायनः
अध्यायः ०८ →
अग्निष्टोमः

दर्शपूर्णमासाभ्यामिष्ट्वाऽन्येन यजेतेति श्रुतेः १ सोमेन वोपकॢप्तसोमः २ आधानस्य सोमप्राधान्यात् ३ नाऽविशेषात् ४ वसन्तेऽग्निष्टोमः ५ ऐन्द्राग्नं पुनरुत्सृष्टमालभ्य द्विपुरुषाऽसोमपीथिनः ६ षोडशर्त्विजो ब्रह्मोद्गातृहोत्रध्वर्यु ब्राह्मणाच्छंसि प्रस्तोतृ मैत्रावरुणप्रतिप्रस्थातृ पोतृप्रतिहर्त्रच्छावाक नेष्ट्रग्नीत्सुब्रह्मण्य ग्रावस्तुदुन्नेतॄन् वृणीते ७ चतुरो वाऽऽद्याँस्तत्पुरुषा इतरे यथावेदम् ८ ब्राह्मणाच्छंस्यग्नीत्पोतारो ब्रह्मणः ९ देवयजनं जोषयन्ते १० उच्चतमं सममविभ्रंशि ११ अभितो देवयजनमात्रदेशं पुरस्ताद्वर्जम् १२ प्राक्प्रवण-मुदग्वा यत्किंञ्चाऽनूचानर्त्विजः १३ उद्धतौषधिमूलेऽपरेऽन्ते विमितं कु-र्वन्ति १४ प्राग्वंशम् १५ पुरस्तादुच्चम् १६ प्रतिदिग्द्वारम् १७ उदग्वर्जं वा १८ शालां वा १९ परिवृते चोत्तरापरे २० दीक्षाप्रभृति शुक्लपक्षे पञ्चमीं सप्तमीं वा प्रसुतः २१ कालातिक्रमे नियतक्रिया प्राप्तकालत्वात् २२ न समत्वात् २३ द्वादशदीक्षा अपरिमिता वा २४ पुण्याहे दीक्षा क्रयः प्रसव उत्थानम् २५ प्रक्रमोत्थाने विरोधे २६ न वाऽचोदित्वात् २७ दीक्षासु यूपच्छेदनं यूपाहुतिं प्राग्घुत्वा यूपान्ते वाऽग्निं मथित्वा दीक्षितरयाऽग्निहोमप्रतिषेधश्रुतेः २८ उच्छ्रयणकाले वोभयं होमच्छेदने सन्निधेः २९ समारोह्याऽग्नी शालास्तम्भं पूर्वार्धं गृहीत्वाऽरणिपाणि-राहेदमगन्मेति ३० १ 7.1

शालायां राजानं निदधात्याहृतश्चेत् १ प्राक् क्रयादन्नमुपहरन्त्यस्मै हविष्यममांसम् २ अग्निं विहृत्य सप्तसु प्रक्रमेष्वर्द्धव्यामे च साऽग्निचित्ये ३ अपराह्णेऽश्नातीष्टमुपपन्नं वा न वा ४ क्रत्वर्थमपदिश्याऽन्यस्मा उत्तरे परिवृत उदकुम्भवत्यप्सुदीक्षा ५ नापित उत्तरत उपतिष्ठत नखानि निकृन्तत्यङ्गुष्ठप्रभृतीनि दक्षिणहस्तस्य प्रथमम् ६ दक्षिणं गोदानं वितार्योनत्तीमा आप इति ७ यूपवत्कुशतरुणम् ८ क्षुरेण चाऽभिनिधाय ९ छित्वोदपात्रे प्रास्यति १० एवमुत्तरं तूष्णीम् ११ नापिताय क्षुरं प्रयच्छति १२ तेन केशश्मश्रु वपति १३ आपो अस्मानिति स्नात्वोदिदाभ्य इत्युत्क्रामत्युत्तरपूर्वार्धम् १४ क्षौमं वस्ते निष्पेष्टवै ब्रूयादहतं चेदद्भिरभ्युक्ष्य १५ स्नातवस्यं वाऽमौत्रधौतं विचितकेशं प्रसारितदशं दीक्षातपसोरिति १६ न नीविं कुरुते १७ एवं प्रतिप्रस्थाताऽपरस्मिन्परिवृते पत्नीं तूष्णीम् १८ वपनं वा १९ धेन्वनडुहयोर्नाऽश्नीयात् २० पुरुषधर्मो वाऽसम्भवात् २१ अंसलभोजनं वा २२ प्रपाद्याऽऽग्नावैष्णव एकादशकपालः २३ आदि-त्येभ्यो वा चरुः २४ प्राक् समिष्टयजुषः करोति २५ समिष्टयजुर्वर्जं वा २६ उपांशु चरन्ति प्रागग्नीषोमीयात् २७ वागन्तेन वा दीक्षणीयां नीचैस्तरां नीचैस्तरामितरे २८ उपांशूपसदः २९ शालां पूर्वेण तिष्ठन्नभ्यङ्क्ते कुशेषु नवनीतेन शीर्ष्णोऽध्यनुलोमं सपादको महीनां पयोऽसीति ३० वृत्रस्येत्यक्ष्यावनक्ति त्रैककुदाञ्जनेन ३१ अभावेऽन्यत् ३२ द्विर्दक्षिणं त्रिरूत्तरं पराक् ३३ सकृत्सकृन्मन्त्रः ३४ शरेषीकया साऽग्रया ३५ २ 7.2

कुशपवित्रश्चित्पतिर्मेति पावयति सप्तभिः सप्तभिः प्रतिमन्त्रमच्छिद्रे णेति सर्वत्र द्विरुपरि नाभ्युन्मृज्य प्रदक्षिणं सकृदवाङ् १ एकेन त्रिभिः सप्तभिर्वा २ एकशतेन वा राजसूये ३ आ वो देवास इति वाचयति ४ स्वाहा यज्ञमित्यङ्गुलीरञ्चते नाना हस्तयोः ५ एवं शेषं प्रतिमन्त्रम् ६ उत्तमेन मुष्टी कृत्वा स्वाहेत्युक्त्वा वाग्यतः ७ अङ्गुष्ठौ तत्सहिते चोत्सृजति ८ वाग्यतं प्रवेशयत्याहवनीयगार्हपत्यावन्तरेण ९ सोऽस्य सञ्चर आ प्रसवात् १० एवं प्रतिप्रस्थाता पत्नीमभ्यञ्जनादि तूष्णीम् ११ अपरेण वा प्रवेशयति १२ औद्ग्रभणानि जुहोति स्थाल्याः स्रुवेणाऽऽकूत्या इति प्रतिमन्त्रम् १३ तृतीयं जपत्येव १४ पञ्चमं जुह्वां ध्रौवमासिच्य द्विश्च स्थाल्याः स्रुवेण तृतीयं स्रुवमभिपूरयति विश्वो देवस्येति १५ एतामेव वा पूर्णां जुहुयात् १६ आहवनीयं दक्षिणेन कृष्णाजिने मांससंहिते स्यूतान्ते तर्द्मसु पश्चादासञ्जनवती निदधाति १७ एकं चेत्पश्चात्पादद्विगुणम् १८ दक्षिणं जान्वाच्याऽस्ते पश्चादेनयोः १९ शुक्लकृष्णसन्धिमालभत ऋक्सामयोरिति २० दक्षिणजानुनाऽरोहति शर्माऽसीति तेनाऽस्तेऽपरेऽन्ते २१ मेखलां बध्नीते वेणिं त्रिवृतं शणमुञ्जमिश्रामन्तरा वासस ऊर्गसीति २२ नीविं कुरुते सोमस्य नीविरिति २३ शिरः प्रोर्णुते विष्णोः शर्मेति २४ कृष्णविषाणां त्रिवलिं पञ्चवलिं वोत्तानां दशायां बध्नीते २५ तया कण्डूयनम् २६ उपस्पृशत्येनया दक्षिणस्या भ्रुव उपरीन्द्र स्य योनिरिति २७ भूमौ चोल्लि-खति सुसस्या इति २८ ३ 7.3

मुखसम्मितमौदुम्बरं दण्डं प्रयच्छति १ उच्छ्रयस्वेत्येनमुच्छ्रयति २ तं दक्षिणत उपधत्ते ३ अत्र वा मुष्टिकरणवाग्यमने ४ एवं प्रतिप्रस्थाता पत्नीं तूष्णीं युगपन्मेखलादि ५ योक्त्रेण वा ६ जालं वा शिरसि त्रिपर्यायम् ७ पृथुमुखो यज्ञियवृक्षशङ्कुः कण्डूयने ८ ओल्लेखनात्करोति मेखलादि चेत् ९ कृष्णाजिनादि चेद्दण्डान्तम् १० अन्यो दीक्षितोऽयं ब्राह्मण इत्याह त्रिरुच्चैः ११ ब्राह्मण इत्येव वैश्यराजन्ययोरपि श्रुतेः १२ आऽस्तमयाद्वाचं यच्छति १३ अस्तमिते दीक्षित वाचं विसृजस्व पत्नि वाचं विसृजस्वेति त्रिराह १४ अग्निमभ्यावृत्य व्रतं कृणुतेति वाग्विसर्जनं त्रिरुक्त्वाऽग्निर्ब्रह्मेति च सकृत् १५ भूर्भुवः स्वरिति वा १६ अत ऊर्ध्व-मामुष्टिविसर्गादनस्तमितेऽनुदिते च त्रिराह दीक्षित वाचं यच्छ पत्नि वाचं यच्छेति १७ यथोक्तं विसर्जनम् १८ व्रतदुघे दोहयति १९ तत्क्षीरव्रतौ भवतः २० प्रथमे व्रते व्रीहियवयोरन्यतरमावपत्युभावेके २१ तद्व्रतमदोहे २२ सर्वौषधं सर्वसुरभिचैके २३ गार्हपत्ये दीक्षितस्य श्रपणं दक्षिणाग्नौ पत्न्याः २४ यवागू राजन्यस्याऽमिक्षा वैश्यस्य २५ व्रतं प्रयच्छत्य-नुत्सिक्तमपररात्रे सायन्दोहमपराह्ण प्रातर्दोहम् २६ दैवीं धियमिति व्रता-योपस्पर्शनं स्वासने २७ ये देवा इति व्रतयत्यमृन्मये २८ पत्नी लौहे २९ श्वात्राः पीता इति नाभिमालभते ३० मेक्ष्यन् कृष्णविषाणाया लोष्टं किंचिद्वाऽदत्त इयं त इति ३१ अपो मुञ्चामीति मेहति ३२ पृथिव्या सम्भवेत्यात्तं निदधाति ३३ अग्ने त्वमित्युक्त्वा स्वपित्यधः प्राङ् दक्षिणतः ३४ अग्निमभ्यावृतं विबुद्धमस्वप्स्यन्तं पुनर्मन इति वाचयति ३५ ४ 7.4

त्वमग्न इत्याह क्रुध्वाऽव्रत्यं वा व्याहृत्य १ लब्धमालभ्य वाचयति रास्वेयदिति २ अशक्येऽभिमन्त्रणम् ३ शूद्र सम्प्रवेशसम्भाषाप्रत्युत्था-नाऽभिवादनोदकावायवर्षाणि वर्जयेत् प्रागवभृथात् ४ परिह्वालं वदति ५ विचक्षणचनसितवतीं वाचम् ६ शालासनाऽस्वप्नौ सन्धिवेलयोः ७ वेद्यां सुत्यासु ८ अप्रायश्चित्तमपराधे ९ इतरेतरस्मिन्वोपहवमिच्छेरन् १० पत्न्यामेकदीक्षी ११ दीक्षान्ते प्रायणीयमदित्यै चरुं निर्वपति १२ आज्यभागाविष्ट्वाऽऽज्येन देवताश्चतस्रो यजति पथ्यास्वस्तिमग्निं सोमं सवितारं च १३ चरुमेक्षणबर्हिर्निदधात्युदयनीयायै १४ सलेपं चरुं प्रमृष्टं मेक्षणम् १५ प्रक्षालयति वा चरुम् १६ अनुप्रहरतीतरे १७ त एवर्त्विजः १८ विप्रेतेष्वन्येऽपि १९ शंय्वन्तं भवति २० अन्तवचने पूर्वं प्राप्तेः २१ अविशेषश्रुतेः २२ उत्तरं वा प्रकृत्यनुग्रहाऽनुयाजप्रतिषेधाभ्याम् २३ ग्रहणादप्रवृत्तिः २४ सन्त्वराश्रुतेश्च २५ नित्यानुवादोऽनुयाजप्रतिषेधः २६ ५ 7.5

उपरवदेशे प्रतिप्रस्थाता रोहिते चर्मण्यानडुहे सोमं निवपति १ विक्रय्येनं विचिनोति कौत्सः शूद्रो वा २ ब्राह्मण उपास्ते ३ उदकुम्भश्च पुरस्तात् ४ शालाद्वाराण्यपिधाय ध्रौवं जुह्वां चतुर्विगृह्णाति ५ बर्हिस्तृणेव हिरण्यं बद्ध्वाऽवदधात्येषा त इति ६ जूरसीति जुहोति ७ शुक्रमसीति हिरण्यमुद्धृत्य वेद्यां तृणं निदधाति ८ सूत्रबद्धं हिरण्यं कुरुते ९ चतुर्गृहीतं गृहीत्वाऽन्वारभस्व यजमानेत्याह १० अपावृतद्वारे निष्क्रामतः ११ दक्षि-णेन द्वारं सोमक्रयणी तिष्ठत्यलक्षिताऽव्यङ्गाऽप्रवीताऽरज्जुबद्धा बभ्रुः पिङ्गला पिङ्गलाऽभावेऽरुणाऽरुणाऽभावे रोहिण्यश्येताक्षी १२ चिदसीत्येना-मभिमन्त्रयते १३ उदीचीं नीयमानामनुगच्छतो वस्व्यसीति १४ षट् पदान्यतीत्य सप्तमं पर्युपविशन्ति १५ हिरण्यमस्मिन्निधायाऽभिजुहो-त्यदित्यास्त्वेति १६ स्फ्येन पदं त्रिः परिलिखत्यस्मे रमस्वेति १७ समुद्धत्य पदं स्थाल्यामावपत्यस्मे ते बन्धुरिति १८ अपः स्थाने निषिच्य यजमानाय पदं प्रयच्छति त्वे राय इति १९ मे राय इति यजमानः प्रतिगृह्णाति पदम् २० मा वयमित्यध्वर्युरात्मानं संस्पृशति २१ हृत्वा पत्न्यै पदं प्रयच्छति २२ नेष्टा तोत इत्येनां वाचयति २३ सोमक्रयण्या च समीक्ष्यमाणां समख्य इति २४ प्रक्षाल्य पाणी हिरण्यं बध्नीते-ऽनामिकायाम् २५ आप्यायनाऽभिषवांऽश्वदाभ्येषु च २६ ६ 7.6


सोमक्रयणम्

प्रेष्यति च सोमोपनहनमाहर सोमपर्याणहनमाहरोष्णीषमाहरेति १ अत्र वा निवपनम् २ शोभनं सोमोपनहनम् ३ उष्णीषाऽभावे सोमपर्याणहनाद् द्व्यङ्गुलं वोष्णीषायाऽवकृन्तति ४अध्वर्युर्यजमानो वा सोमोपनहनं हरत्यन्य इतरे ५ सोमं गच्छन्त्येष त इति वाचयति ६ प्राङुपविश्याऽस्माकोऽसीति सोममालभते ७ न विचिनोत्यतस्तृणकाष्ठाऽपासनमेके ८ सोमोपनहनं द्विगुणं चतुर्गुणं वा स्तृणाति प्राग्दशमुदग्वा ९ तस्मिन्त्सोमं मिमीते दशकृत्वोऽभित्यमिति १० सर्वाभिः प्रथमम् ११ अङ्गुष्ठप्रभृति चैकोत्सर्गम् १२ द्विः कनिष्ठिकया १३ एकोपचयं च १४ अञ्जलिना दशमम् १५ अन्यद्वाऽध्यावापश्रुतेः १६ अन्तान्त्सङ्गृह्योष्णीषेण बध्नाति प्रजाभ्यस्त्वेति १७ अङ्गुल्या मध्ये विवृणोति प्रजास्त्वाऽनु प्राणान्त्विति १८ तं विक्रयिणे प्रयच्छति १९ ७

पञ्चकृत्वः सोमं पणते १ स आह सोमविक्रयिन् क्रय्यस्ते सोमो राजा इति २ क्रय्य इत्याह सोमविक्रयी ३ तं वै ते क्रीणानीति ४ क्रीणीहीत्याह सोमविक्रयी ५ कलया ते क्रीणानीति ६ भूयो वा अतः सोमो राजाऽर्हतीत्याह सोमविक्रयी ७ भूय एवातः सोमो राजाऽर्हति महांस्त्वेव गोर्महिमेत्यध्वर्युर्गोर्वै प्रतिधुक् तस्यै शृतं तस्यै शरस्तस्यै मस्तु तस्या आतञ्चनं तस्यै नवनीतं तस्यै घृतं तस्या आमिक्षा तस्यै वाजिनमिति ८ भूय एतेत्यतःप्रभृति चतुरावर्त्तयति ९ एकैकेनाऽन्ते पणते शफेन पदाऽर्द्धेन गवा १० ते क्रीणामीत्यन्ततः ११ प्रश्नाते प्रश्नान्ते १२ क्रीतः सोमो राजेत्यन्ते वयांसि प्रब्रूहीत्याह सोमविक्रयी १३ स आह चन्द्रं ते वस्त्रं ते छागा ते धेनुस्ते मिथुनौ ते गावौ तिस्रस्तेऽन्या इति १४ शुक्रं त्वेति हिरण्यमालभ्य वाचयति १५ सग्मे त इति सोमविक्रयिणं हिरण्येना-ऽभिकम्पयति १६ अस्मे त इति यजमानसहितं निदधाति १७ सोम-विक्रय्येतदादत्ते १८ अजां प्रत्यङ्मुखीमालभ्य वाचयति तपसस्तनूरिति १९ सव्येनाऽजां प्रयच्छन्मित्रोन इति दक्षिणेन सोममादायाऽगत उत्तिष्ठति वा २० दीक्षितोरौ दक्षिणे प्रत्युह्य वासो निदधातीन्द्र स्योरुमिति २१ स्वान भ्राजेति जपति सोमविक्रयिणमीक्षमाणः २२ अपोर्णुते दीक्षितः शिरः २३ पत्नी च २४ हिरण्यं सहसाऽच्छिद्य पृषता वरत्राकाण्डेनाऽहन्ति वा २५ ८ 7.8

गृहीतसोमं परि माऽग्न इति वाचयति १ उत्तरे च २ उदायुषेत्युत्थानं शीर्ष्णि सोमं कृत्वा पाणिमन्तर्द्धाय ३ प्रतिपन्थामित्यनोऽभ्येति दक्षिण-तस्तिष्ठञ्छन्नं समङ्गि धौतं प्रउगाच्चोद्धते फलके ४ कृष्णाजिन-मस्मिन्नास्तृणात्यदित्यास्त्वगिति ५ तस्मिन्त्सोमं निदधात्यदित्यै सद इति ६ अस्तम्भ्नाद् द्यामिति सोममालभ्य वाचयति ७ वनेषु व्यन्तरिक्षमिति सोमपर्याणहनेन परितत्य कृष्णाजिनं पुरस्तादासजति सूर्यस्य चक्षुरिति ८ एकं चेद् ग्रीवा अवकृत्य ९ अनड्वाहौ युनक्त्युस्रावेतमिति युग-पत्तद्वचनत्वात् १० भेदे मन्त्रावृत्तिः सान्निपातितत्वात् ११ ईषान्तरे भूमिष्ठः सुब्रह्मण्यः पलाशशाखया प्राजति १२ पश्चात्परीत्याऽपालम्बं गृहीत्वा सोमाय क्रीतायाऽनुवाचयति पर्युह्यमाणायेति वा १३ दीक्षितश्चाऽन्वारभते १४ त्रिरुक्तायां प्राङ्यात्वा दक्षिणाऽवर्त्य शालां गच्छन्ति १५ भद्रो म इति वाचयति १६ सुब्रह्मण्यां चाऽह्वयति सुब्रह्मण्यॐ सुब्रह्मण्योमिति त्रिरुक्त्वा सकृन्निगदं यावदहे सुत्या तथाऽऽह १७ शालां पूर्वेण प्रति-प्रस्थाताऽग्नीषोमीयं पशुमादाय तिष्ठति कृष्णसारङ्गं मेध्यमभावे लोहितसारङ्गम् १८ नमो मित्रस्येत्येनमालभ्य वाचयति १९ चरति पशौ वाचनमेव २० आहवनीयाच्छोल्मुकमाहृत्यैके २१ समीपेऽन उपस्था-प्योत्तम्भनेनोपस्तभ्नाति वरुणस्योत्तम्भनमिति २२ शम्ये चोद्वृहति वरुणस्य स्कम्भसर्जनी स्थ इति २३ औदुम्बरीमासन्दीं नाभिदघ्नामरत्निमात्रा-ऽङ्गीभूतामाहरन्ति चत्वारः २४ अभिमृशत्येनां वरुणस्य ऋतसदन्यसीति २५ कृष्णाजिनमस्यामास्तृणाति वरुणस्य ऋतसदनमसीति २६ तस्मिन्त्सोमं निदधाति वरुणस्य ऋतसदनमासीदेति २७ शालां प्रवेशयन्ति दीक्षितसञ्चरेण २८ या त इति वाचयति २९ आहवनीयं दक्षिणेन स्थापयन्ति ३० उदपात्रमुपनिनयन्त्येके ३१ ९ 7.9

इति कातीये श्रौतसूत्रे सप्तमोऽध्यायः ७