कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः ०४

विकिस्रोतः तः
← अध्यायः ०३ कात्यायन-श्रौतसूत्रम्
अध्यायः ०४
कात्यायनः
अध्यायः ०५ →
पिण्डपितृयज्ञादि

अपराह्णे पिण्डपितृयज्ञश्चंद्रा ऽदर्शनेऽमावास्याम् १ दक्षिणाग्नौ श्रपणं होमश्च २ परिस्तीर्य तं पूर्ववत्पात्रासादनमेकैकशः ३ अपरेण गार्हपत्यं चरुमपूर्णं स्रुचं वा तूष्णीं गृहीत्वोत्तरेण दक्षिणाग्निमवहन्ति तिष्ठन् ४ सकृत्फलीकरोति ५ सारतण्डुलमपूर्णं श्रपयित्वाऽभिघार्योद्वास्य मेक्षणेन जुहोत्यग्नय इति सोमाय इति च ६ प्रास्य तद्दक्षिणेनोल्लिखत्यपहता इत्यपरेण वा ७ उल्मुकं परस्तात्करोति ये रूपाणीति ८ उदपात्रे-णाऽवनेजयत्यपसव्यं सव्येन वोद्धरणसामर्थ्यात् ९ असाववनेनिक्ष्वेति यजमानस्य पितृप्रभृति त्रीन् १० उपमूलं सकृदाच्छिन्नानि लेखायां कृत्वा यथाऽवनिक्तं पिण्डान्ददात्यसावेतत्त इति ११ ये च त्वामन्विति चैके १२ अत्र पितर इत्युक्त्वा उदङास्त आ तमनात् १३ आवृत्याऽमीमदन्तेति जपति १४ अवनेज्य पूर्ववन्नीविं विस्रंस्य नमो व इत्यञ्जलिं करोति १५ एतद्व इत्युपास्यति सूत्राणि प्रतिपिण्डम् १६ ऊर्णा दशा वा १७ वयस्युत्तरे यजमानलोमानि १८ ऊर्जमित्यपो निषिञ्चति १९ अवधायाऽवजिघ्रति यजमानः २० उल्मुकसकृदाच्छिन्नान्यग्नौ २१ आधत्तेति मध्यमपिण्डं पत्नी प्राश्नाति पुत्रकामा २२ प्रेतेभ्यो ददाति जीवत्पितृकोऽपि जीवाऽन्तर्हितेऽपि २३ जीवत्पितृकस्य होमान्तम् २४ अनारम्भो वा २५ न व्यवेते जातूकर्ण्यः २६ न जीवन्तमतीत्य ददातीति श्रुतेः २७ पूर्वो वाऽङ्गत्वात्पिण्डपितृयज्ञः २८ प्रकरणकाललिङ्गाऽनुग्रहवचनाऽनाहिता-ग्निश्रुतिभ्योऽनङ्गम् २९ अङ्गं वा समभिव्याहारात् ३० १ 4.1

दर्शेष्टौ सान्नाय्यनिरूपणम् ।

श्वो नोदेतेत्यदृष्टे वा पर्णशाखां छिनत्ति शामीलीं वा इषे त्वोत्यूर्जे त्वेति वा १ छिनद्मीति वोभयोः साकाङ्क्षत्वात् २ यथोक्तं वा । सन्नमयामीति वोत्तरे ३ बहुलपलाशामशुष्काग्रां प्रागुदीचीमन्यतमां वा ४ व्रतमुपैति ५ यथोक्तं वा ६ मातृभिर्वत्सान्संसृज्य वत्सं शाखयोपस्पृशति वायव स्थेति ७ उपायव स्थेति चैके ८ देवो व इति मातॄणामेकां व्याकृत्य ९ ऐन्द्रं भवति माहेन्द्रं वा १० यजमानस्य पशूनित्यग्न्यगारस्याऽन्यतरस्य पुरस्ता-च्छाखामुपगृहति ११ मूलादुपवेषं करोति वेषोऽस्युपवेषो द्विषतो ग्रीवा उपवेड्ढि वेशाँ अग्ने सुभग धारयेह । ऋद्धाः कर्मण्या अनपायिनो यथाऽसन्निति १२ सान्नाय्ये शाखासंयोगात् १३ उपधानाद्वोभयोः १४ वसोः पवित्रमिति पवित्रमस्यां बध्नाति कुशौ १५ त्रिवृद्वा १६ यवाग्वाऽग्निहोत्रहोमः सन्नयतस्तां रात्रिम् १७ हुत उपसृष्टां प्रब्रूतादित्याह १८ प्रोक्ते द्यौरसीति स्थाल्यादानम् १९ मातरिश्वन इत्यधिश्रयति २० वसोः पवित्रमिति पवित्रमस्यां करोत्युदग्वा २१ वाग्यतो दोहयत्यशूद्रे ण २२ स्थाल्यन्वारब्धे देवस्त्वेत्यासिच्यमाने जपति २३ कामधुक्ष इति प्रश्नः २४ प्रोक्ते सा विश्वायुरित्याह २५ एवमितरे उत्तराभ्यां प्रतिमन्त्रम् २६ विसृष्टवागुत्तरा अनन्वारब्धे २७ यावत्स्वमधिकारात् २८ तिस्रो वा नित्यत्वात् २९ आदिसामर्थ्यात् ३० दर्शनाच्च ३१ परिक्षालनमानयति सम्पृच्यध्वमृतावरीरूर्मिणा मधुमत्तमाः । पृञ्चतीर्मधुना पयो मन्द्रा धनस्य सातय इति ३२ उद्धास्याऽतनक्ति प्राग्घतशेषेणेन्द्र स्य त्वेति ३३ सोदकेनाऽपिदधात्यमृन्मयेन विष्णो हव्यमिति ३४ निधाय वत्साऽपाकरणं पूर्ववत् ३५ प्रातराग्नेय ऐन्द्रा ग्नश्च द्वादशकपालोऽसन्नयतः ३६ निरूप्याऽज्यं प्रातर्दोहनमन्यस्मिन् ३७ परिक्षालनान्तं कृत्वा सायंदोहनमाहृत्य प्रातर्दोहं श्रपयित्वाऽमिघार्योद्वास्योः भावनक्ति ३८ शृतस्याग्रेऽवद्यतीति श्रुतेः ३९ समस्य मार्जनम् ४० इन्द्रा ग्न्योरिति व्यूहनम् ४१ सह शाखया प्रस्तराऽनुप्रहरणम् ४२ परिधिभिः सहोपवेषं जुहोति जुहोमि त्वा सुभग सौभगाय पुरुतमं पुरुहूत श्रवस्येति ४३ पौर्णमासवदन्यदसद्यः ४४ सोमयाजी सन्नयेत् ४५ कामादितरः ४६ त्रिंशतं वर्षाणि दर्शपूर्णमासाभ्यां यजेत ४७ पञ्चदश दाक्षायणशज्ञी ४८ अग्निहोत्रमेव वा जुहुयात् ४२ २ 4.2

कर्मशब्दो द्र व्यदेवतायुक्तो यजतिः १ दर्शपूर्णमासधर्मा इष्टिपशुषु सामर्थ्यात् २ दर्शनाच्च ३ वैश्वदेवधर्माश्चातुर्मास्येषु वचनप्रवृत्तिभ्याम् ४ सोमाच्चाऽवभृथे सामप्रतिषेधात् ५ कणवत्पशौ न मन्त्रोपदेशात् ६ विशये लौकिकमयुक्तत्वात् ७ विधिविशेषः कर्मण्येकद्विशब्दपरिमाणद्र व्य-देवतागुणसामान्येभ्यः ८ नियमो द्र व्यदेवताविरोधे द्र व्यस्य समवायात् ९ आमिक्षायामुभयोस्तन्निर्वृत्तेः १० नैकचोदनात् ११ दध्नः सङ्घातात् १२ पयसस्तद्भावात् १३ पशोः सान्नाय्यस्य तदुक्तम् १४ प्रायश्चित्तश्रुतेश्च १५ पयसः कालाऽनन्तर्यधर्माऽनुग्रहेभ्यः १६ सद्यस्त्वं काशकृत्स्निः १७ अनुवादः पूर्वस्येति वात्स्यबादरी १८ स्थानापत्तेर्द्र व्येषु धर्मलाभो-ऽविप्रतिषिद्धः १९ यथार्थमूहश्चोदिते २० न प्रकृतावपूर्वत्वात् २१ वचनाऽर्थलोपविरोधेभ्योऽप्रवृत्तिः २२ परार्थोत्पत्तेस्तदभावेऽभावः २३ चोदितत्वाद्वा भावः २४ न विपक्षे क्रियाः स्युः समभिव्याहारात् २५ ३ 4.3

दाक्षायणयज्ञनिरूपणम्

दाक्षायणयज्ञः प्रजापश्वन्नयशस्कामस्य १ नामफलगुणयोगात्कर्मान्तरम् २ गुणविधानं वा सन्निधिसम्पद्वचनाभ्याम् ३ अग्नीषोमीयः पौर्णमास्या-मैन्द्रा ग्नोऽमावास्यायाम् ४ सान्नायवत्प्रातः ५ अमावास्यायां पयस्या मैत्रावरुणी ६ तत्रैव द्रो हणं शृते वा दध्यानयति ७ वाजिनं निषिच्योत्करे करोति ८ अनाज्यलिप्तं वा ९ प्रहृत्य तृणं तेन चरति विमुच्य वा स्रुचौ १० बर्हिरवसिञ्चन् गृह्णाति तदृषभेषु तदृषभेषु रेतो दधातीति श्रुतेः ११ वाजिभ्योऽनुवाचयति १२ प्रतिवषट्कारं हुत्वा वाजिनशेषेण दिशो व्याधारयति दिश इति प्रतिमन्त्रं प्रदक्षिणं पुरस्तात्प्रथमम् १३ उत्तमाभ्यां मध्ये पूर्वार्द्धे च १४ स्वाहाकारः सर्वत्र साकाङ्क्षत्वात् १५ शेषमुपह्वयस्वेत्यामन्त्र्! याऽमन्त्र्! य भक्षणमुपहूत इति प्रसूतः १६ युक्त-नामभिर्वा १७ सोमे च १८ साधारणेषु वा सामर्थ्यात् १९ ऋतूनां वाजिनां वाजिनं भक्षयामीति वा २० वाज्यहं वाजिनस्योपहूतस्योपहूतो भक्षयामीति वा २१ वाजे वाजी भूयासमिति वा २२ होत्र-ध्वर्युर्ब्रह्माऽग्नीद्यजमानाः २३ प्रथमो वोभयतस्तु यजमानः २४ दाक्षायणं वा दक्षिणा २५ संवत्सरं वा यजेत २६ मांसस्त्र्! यनृतमूत्रकृतवासांसि वर्जयेत् २७ ४ 4.4

उपांशु काम्यदेवता १ आग्रयणे वैश्वदेवः २ एककपालाश्चाऽवारुणाः ३ प्राजापत्यः ४ सावित्रश्चातुर्मास्येषु ५ वैश्वदेवी ६ वायव्यम् ७ तनूहवींषि ८ दीक्षणीयाप्रायणीयाऽतिथ्यादेवताः ९ देवसूदेविकाहवींषि १० वायव्योऽग्नौ ११ मैत्रावरुणी च १२ ऐन्द्र ः! सौत्रामण्यां प्रथमः १३ वायोधसश्च १४ आग्नेयं प्रतिकाममाहरेत् १५ वर्षार्थे पुनः प्रकृतौ वा ब्रूयाद् वृष्टिकामोऽस्मीति १६ अध्वर्युं ब्रूयात् पुरोवातं च विद्युतं च मनसा ध्यायेति १७ अभ्राण्यग्नीधम् १८ सर्वाण्येतानीति ब्रह्माणम् १९ अन्वारम्भणीयाऽग्नावैष्णव एकादशकपालः सरस्वत्यै चरुः सरस्वते द्वादशकपालो दर्शपूर्णमासाऽरम्भे २०-२१ पष्ठौही दक्षिणा मिथुनौ वा २२ इन्द्रा य विमृध एकादशकपालः पौर्णमासमनु २३ आदिविकल्पः २४ आदित्यश्चरुरमावास्यायाम् २५ ५ 4.5

आग्रयणेष्टिनिरूपणम्

आग्रयणमैन्द्रा ग्नमग्रपाकस्य १ व्रीहीणां यवानां च २ शैश्वदेवश्चरुः ३ पयसि वा ४ द्यावापृथिवीय एककपालः ५ उद्वास्याऽन्तांश्छादयेदाज्येन ६ आज्यस्य वा यजेत ७ पुराणानां वा चरुः ८ प्रथमजो गौर्दक्षिणा ९ वैश्वदेवस्य च १० दर्शपूर्णमासाऽनीजानो दक्षिणाग्निपक्वं चातुष्प्राश्यं ब्राह्मणान् भोजयेत् किञ्चिद्दद्यात् ११ अग्निहोत्रायणिनो नवैः सायम्प्रातर-ग्निहोत्रहोमः १२ तदाशिता वा पयसा १३ दीक्षितव्रतं च १४ उपसत्सु रौहिणौ कुर्वीत १५ सुत्यासु सवनीयाः १६ सौम्यः श्यामाकचरुरारण्यस्य १७ वैणवो ग्रीष्मे १८ पुनःसंस्कृतो रथो दक्षिणा क्षौमं मधुपर्को वर्षाधृतं वा वासः १९ ६ 4.6

आधाननिरूपणम्

अमावास्यायामग्न्याधेयम् १ कृत्तिकामृगशिरःफल्गुनीषु २ हस्तो लाभकामस्य ३ चित्रा च क्षत्रियस्य ४ वसन्तो ब्राह्मणब्रह्मवर्चसकामयोः ५ ग्रीष्मः क्षत्रियश्रीकामयोः ६ वर्षाः प्रजापशुकामवैश्यरथकृताम् ७ अग्न्यगारे कुर्वन्ति ८ उदग्वंशं वाऽपरम् ९ दक्षिणपूर्वे द्वारे १० पौर्णमासवद्वपनम् ११ क्षौमे वस्तेऽहते पत्नी च १२ संस्थितेऽध्वर्यवे देये १३ गार्हपत्याऽगारे निर्मथ्याऽभ्यादधाति १४ वैश्यकुलाऽम्बरीषमहा-नसाद्वा १५ दिवाऽश्नाति रात्रौ वा १६ उपाऽस्तमयं देवाः पितरः पितरो देवा योऽहमस्मि स सन्यजे । यस्याऽहमस्मि न तमन्तर्यामि स्वम्म इष्टं स्वं श्रान्तं स्वं सुहुतस्त्विति १७ पूर्वेण प्रविशति दक्षिणेन पत्नी १८ पश्चादग्नेरुपविशतो दक्षिणतः पत्नी १९ अश्वत्थशमीगर्भाऽरणी प्रयच्छति २० अभावेऽगर्भस्य २१ वाचं यच्छाऽपूर्णाहुतेरित्याहाऽस्तमिते निशायां पर्युदयं वा प्रधानकालत्वात् २२ ७ 4.7

गार्हपत्यागारेऽजं बध्नाति न वा विद्यमानं प्रातरग्नीधे दद्यादस्तमिते १ रोहिते चर्मण्यानडुहे चत्वारि हविष्पात्राणि मिमीते तं चातुष्प्राश्यं पचति २ उद्वास्याऽसेचनं मध्ये कृत्वा सर्पिरासिच्याऽश्वत्थास्तिस्रः समिधो घृताक्ता आदधाति समिधाऽग्निमिति प्रत्यृचम् ३ उप त्वेति जपति ४ द्वितीयां वाऽध्वर्युः ५ चत्वार ऋत्विजः प्राश्नन्ति ६ राद्धस्ते ब्रह्मौदन इत्याह ७ वरं ददाति ८ संवत्सरं वा पुरस्तात्कुर्यात् ततः सर्वानादधीत ९ गार्हपत्येऽनुगते ग्रामाग्निमाहृत्य चातुष्प्राश्यं पक्त्वा विहरेत् १० रात्रिं जागरणधारणे ११ शकलैर्वा १२ व्युष्टायामुपशमय्य दक्षिणा वा संहरेदन्वाहार्यपचनश्चेत् १३ स्थानमुल्लिख्याऽभ्युक्ष्याऽन्वारब्धे हिरण्यं निधायोषाऽखूत्करान्निवपत्यन्तेषु शर्कराः १४ हिरण्यमुपर्येके १५ एवमितरयोः १६ पुरस्तादाहवनीयस्याऽष्टासु प्रक्रमेष्वेकादशसु द्वादशसु मत्या वा १७ इतरस्य वितृतीये दक्षिणतः १८ उत्सृप्तेऽग्निमंथनमनुत्सृप्त एके १९ उदिते तूद्धरणम् २० अपरेण गार्हपत्यायतनम् २१ अश्वमानयेति ब्रूयात् २२ स्थितेऽश्वे पुरस्तात् २३ जाते वरदानम् २४ मनसैके २५ तस्याऽभिश्वासः प्राणममृते दध इति २६ उच्छ्वासोऽमृतं प्राण आदध इति २७ ८ 4.8

दारुभिर्ज्वलन्तमादधाति भूर्भुव इति सम्भारेष्वमुष्य त्वा व्रतपते व्रतेनाऽदध इति १ वरुणस्य त्वेति क्षत्रियस्येन्द्र स्य त्वेति राजन्यस्य २ मनोष्ट्वा ग्रामण्य इति वैश्यस्य ऋभूणां त्वेति रथकृतः ३ रथन्तरं गायेति प्रेष्यति ४ गानमध्वर्योः ५ ब्रह्मा वा वेदयोगात् ६ युक्तत्वाच्चाऽध्वर्योः ७ इध्मेनोद्धरणमुपयम्य ८ यथैनं धूम उपेयात् ९ वामदेव्यमिति प्रेष्यति १० अश्वः पुरस्ताद्युवा तदभावेऽयुवाऽश्वाभावेऽनड्वान् ११ सम्भारान्न-धिष्ठाप्य दक्षिणपूर्वपादेन प्राञ्चं नीत्वा आवर्त्य स्थापयति १२ बृहदिति प्रेष्यति १३ अग्निना पदं द्विरुपस्पृश्य तृतीयेनाऽदधाति द्वितीयेन प्रथमेन वा भूर्भुवःस्वरिति पूर्ववत् १४ पुरस्तात्परिक्रम्येध्मपूर्वार्द्धं गृहीत्वा द्यौरिव भूम्नेत्याह १५ आयं गौरिति चोपतिष्ठते सार्पराज्ञीभिः १६ दक्षिणा-ग्निमादधाति १७ सभ्यं च निर्मथ्य १८ गां दीव्यध्वमित्याह १९ धारणोपस्थानमतः २० ९ 4.9

श्यैतवारवन्तीययज्ञायज्ञियानीति च प्रेप्यति १ दक्षिणेनाऽग्नीन्परीत्यो-दगुत्सृजति २ ऋतुनक्षत्रसम्भारसामवपनचातुष्प्राश्यजागरणेध्मपूर्वार्द्ध-ऽन्वारम्भणसार्पराज्ञीर्न वा कुर्यात् ३ अग्निहोत्रं तूष्णीं श्रुतेः पूर्णाहुत्यन्ते ४ निरूप्याऽज्यं गार्हपत्येऽधिश्रित्य स्रुक्स्रुवं च सम्मृज्योद्वास्योत्पूयाऽवेक्ष्य गृहीत्वाऽन्वारब्ध एवं सर्वत्र स्वाहेति ५ वरं ददामीति वाग्विसर्जनम् ६ द्वादशाहान्ते तनूहवींषि निर्वपति मासे द्वितीये तृतीये षण्मास्ये संवत्सरे सद्यो वा न वा ७ अग्नये पवमानाय प्रथमा ८ अग्नये पावकायाऽग्नये शुचये च द्वितीया ९ अदित्यै चरुस्तृतीया १० आग्नेय एव वा पुरस्तादादित्यस्य ११ षड् दक्षिणाः प्रतिविभज्य ददाति द्वादश चतुर्विंशतिं वा १२ भूयसीश्च यथाश्रद्धम् १३ धेनुरादित्यस्य १४ अनृता-ऽतिथ्यपनोदपूतिदावधिनर्बीसपक्वनात्युदकानि वर्जयेत् १५ ब्रह्मचार्य-ग्निनित्यधारी क्षीरहोम्यग्निमुपशायी द्वादशरात्रं षड्रात्रं त्रिरात्रमन्ततः १६ १० 4.10

पुनराधेयम्

पुनराधेयमाधानाऽप्रतिज्ञातस्य १ राज्ययशस्कामस्य वा २ त्रिरात्रावरमग्नीनुत्सृज्य ३ सद्यो वा ४ पुनर्वस्वोः ५ वर्षासु मध्यन्दिने वा ६ कुशैराधानम् ७ व्रीह्यपूपमर्कपलाशयोः पक्वं गार्हपत्यस्थाने निदधात्येवमाहमनीयस्य यावं सद्यश्चेत् ८ आग्नेयः पञ्चकपाल उपांशु प्रागुत्तमादनुयाजात् ९ तद्वर्जं वा १० अग्नीनिति वा प्रथमे प्रयाजेऽनुयाजे च ११ आज्यभागो द्वितीयोऽग्नये पवमानायेन्दुमते वा १२ हिरण्यं दक्षिणाऽनड्वान्वाऽग्न्याधेयिकीश्चेच्छञ्छ्रुतेः १३ अग्न्याधेयवदन्यत्सद्यः १४ अपराह्णे मैत्रावरुणी वशाऽनस्तमिते पुरोडाशेडान्तं कृत्वा रात्रिशृतया प्रातश्चरन्ति तत्र आधानम् १५ ११ 4.11

उपस्थाननिरूपणम्

सयमाहुत्यां हुतायां यजमानोऽग्नी उपतिष्ठते वात्सप्रेण १ न वा २ तिस्रस्तिस्ररुपप्रयन्तोऽस्य प्रत्नां परि ते चित्रावसविति च ३ सन्त्वमित्युपविश्य ४ गां गच्छत्यन्ध स्थेति ५ संहितेत्यालभते ६ गार्हपत्यं गत्वोपतिष्ठत उप त्वेति ७ गां गच्छतीड एहीति ८ काम्या एतेत्थालभते ९ सोमानमित्यनुदकं व्रतोपायनवत् १० पौर्णमासवत्पुत्रनामग्रहणम् ११ भूर्भुवः स्वरिति चोभौ १२ प्रवत्स्यन्त्सर्वान्नर्येति प्रतिमन्त्रम् १३ गच्छति मत्या वाग्विसर्जनम् १४ प्रवसन्याजमानं कुर्याद्यथाकालमात्मसंस्काराद् धर्ममात्रत्वाच्छ्रुतेश्च १५ एत्य च मत्या वाग्यमनम् १६ समित्पाणिरनुपेत्य कञ्चिदुपतिष्ठते आहवनीयगार्हपत्यदक्षिणाग्नीनागन्मेति १७ समित्परिसमूहनानि चो-पविश्य १८ तूष्णीं वोपस्थानं पूर्ववत् १९ एत्य च २० गृहा मा बिभीतेति गृहानुपैति २१ क्षेमाय व इति प्रविशति २२ न हिंस्याद् गृह्यान्कामं श्वः २३ १२ 4.12

अग्निहोत्रनिरूपणम्

उद्धरेति यजमानो ब्रूयात्सायं प्रातरग्निहोत्रे १ गार्हपत्यादाहवनीयस्यो-द्धरणमनस्तमितानुदितयोः २ प्रत्यङ्मुखो वा सायं निदध्यात्तस्मिन्सायं प्रातर्होममेके ३ नित्यो दक्षिणाग्निः ४ सर्वे गतश्रियः ५ सदा वाऽऽहरणम् ६ एकेषामुपवसथे ७ नवाऽवसिते वा ८ तस्मिन्पचेयुरमांसम् ९ पाक्याभावे गोःपयोऽधिश्रियतवै ब्रूयात् १० तद् ब्राह्मणं पाययितवै ब्रूयात् ११ अन्तरेणाऽपराग्नी गत्वा दक्षिणेन वाऽप्रदक्षिणमाहवनीयं परीत्यो-पविशति यजमानः १२ पत्नी च पूर्ववत् १३ अपरेणाऽहवनीयं कूर्चं निदधाति कुशान्वा १४ परिस्तरणं सर्वेषां प्रागुदग्भिरुदगग्रान्दक्षिणा-ग्रान्करोति श्रुतेः १५ आहवनीयं पर्युक्ष्योदधारां निनयत्यागार्हपत्यात् १६ तं च १७ ततो दक्षिणाग्निम् १८ हुते च धारावर्जम् १९ १३ 4.13

अग्निहोत्रीं दोहयति पुंवत्सामशूद्रे ण स्थाल्यामार्यकृत्यामूर्ध्वकपालायां दक्षिणतः प्राचीमुदीचीं वा १ पूर्वेणाऽहवनीयं आहृत्य गार्हपत्येके-ऽधिश्रयत्युत्तरतो निरुह्याऽङ्गारान् २ एवमन्यत्राऽपि होमार्थस्याऽहरणम् ३ दक्षिणेन वौषधम् ४ तृणेनाऽवज्योत्याऽसिच्याऽऽपः पुनरवज्योत्य निधायं त्रिरुद्वासयत्युदक् ५ अस्तमिते जुहोति ६ वैकङ्कतं स्रुक्स्रुवं प्रतप्य पाणिना सम्मार्ष्टि ७ पुनः प्रतप्योन्नेष्यामीत्याह ८ ओ३मुन्नयेति यजमानस्तिष्ठन् ९ चतुरः स्रुवानुन्नयति १० स्थाल्यां परिशिनष्टि तद् ब्राह्मणः पिबेत् ११ उपरि समिधं धारयन्वार्क्षीमध्यधि गार्हपत्यादाहवनीयं हरति मुखमात्रे धारयन् १२ मध्ये निगृह्योद्गुह्योपविश्य समिधमादधात्यग्निज्योतिषं त्वा वायुमतीं --- स्वर्ग्यां स्वर्ग्गायोपदधामि भास्वतीमिति १३ प्रदीप्तामभिजुहोत्यग्निर्ज्योतिरिति सजूरिति वा १४ अग्निर्वर्च इति ब्रह्मवर्चसकामस्य १५ कूर्चे निधाय गार्हपत्यमवेक्षते होष्यन्नस्मिन् १६ तूष्णीमुत्तरां भूयसीम् १७ भूयिष्ठं स्रुचि १८ द्विः प्रकम्प्य निदधाति १९ उपमृज्य स्रुचं कूर्चे निमार्ष्टि नमो देवेभ्यः स्वधा पितृभ्य इति दक्षिणत उत्तानम् २० अप उपस्पृश्य २१ इतरयोश्च पुष्टिकामः स्थाल्याः स्रुवेण इह पुष्टिं पुष्टिपतिर्दधात्विह प्रजां रमयतु प्रजापतिः । अग्नये गृहपतये रयिमते पुष्टिपतये स्वाहा इति गार्हपत्ये २२ तूष्णीं द्वितीयाम् २३ अग्नयेऽन्नादायाऽन्नपतये स्वाहेति दक्षिणाग्नौ २४ तूष्णीं द्वितीयाम् २५ अनामिकया द्विः प्राश्नाति २६ उत्सृप्य निर्लेढ्याऽचायोत्सिञ्चति देवाञ्जिन्व पितॄञ्जिन्व तृतीयामुदुक्षति सप्त ऋषीञ्जिन्वेति २७ चतुर्थीं कूर्चस्थाने त्रिर्निषिञ्चत्यग्नये पृथिवीक्षिते स्वाहा पृथिव्या अमृतं जुहोमि स्वाहेति २८ स्रुक्स्रुवमाहवनीये प्रतप्य निदधाति २९ समिध आदधाति सर्वेषु यथापर्युक्षितं समिदसि समिद्धो मेऽग्ने दीदिहि समिद्धा ते अग्ने दीद्यासमिति ३० वाग्यतो दोहप्रभृत्याहोमात् क्षीरहोता चेत् ३१ १४ 4.14

प्रातर्जुहोत्यनुदिते १ अन्तरेणापराग्नी गत्वा दक्षिणेन वा प्रदक्षिणं गार्हपत्यं गत्वोपविशति यजमानः २ पत्नी च यथादेशम् ३ अथ आचामति वृष्टिरसि वृश्च मे पाप्मानं सत्येन व्रतमुपैम्यापः सत्यं मयि व्रतमिति ४ वाचं विसृज्य पुनराचामति विद्युदसि वृश्च मे पाप्मानं जह्यपो-ऽवभृथमभ्युपैमि मयि सत्यं गोषु मे व्रतमिति ५ उन्नयामीत्याह प्रातः ६ प्राक्संस्थं समित्पर्युक्षणं धारा चोभयत्र वा ७ अग्निशब्दे सूर्यः ८ रात्र्! युषसाहेति वा ९ ज्योतिः सूर्य इति वा प्रातः १० प्रथमाऽस्तमिते पर्युदयं च स्वर्गकामस्य ११ तमोऽभ्यये सायं जुहुयाद्वियति प्रात-रायुष्कामस्य १२ अन्तः पशौ पशुकामस्य सायं प्रातः १३ शयाने श्रीकामस्य प्रातः १४ प्रथमसिद्धे धूप्यमाने प्रजासु निहत्येव सहसा-ऽन्नमत्स्यतः १५ भूयिष्ठार्चिषि गृहीत्वेव सहसा १६ प्रदीप्ततमे श्री-यशस्कामस्य १७ अर्चिःप्रत्यवाये मैत्रेणाऽन्नमत्स्यतः १८ अङ्गारेषु चाकश्यमानेषु ब्रह्मवर्चसकामस्य १९ पयसा स्वर्गकामः पशुकामो वा २० यवाग्वा ग्रामकामः २१ तण्डुलैर्बलकामः २२ दध्नेन्द्रि यकामः २३ अनधिश्रयणं च श्रुतिसामर्थ्याभ्याम् २४ घृतेन तेजस्कामः २५ संवत्सरं जुहुयादेतेषामेकैकेन कामसंयोगे २६ सायं प्रातर्वा २७ दक्षिणेन प्रवेशनमग्निहोत्रेष्टिषु २८ सायंप्रातराहवनीयस्याऽसनोपस्थाने २९ शय्याऽसनं वा गार्हपत्ये ३० संव्रजन्मनसोपस्मृत्य दक्षिणाग्निम् ३१ अनशित्वा प्रातर्मुहूर्तं सभासनं सभ्यस्य ३२ भस्मोद्धृतमुपेयात् ३३ स्वयं वा जुहुयात् ३४ उपवसथे नियमः ३५ १५ 4.15
इति कातीये श्रौतसूत्रे चतुर्थोऽध्यायः ४