पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९१
सप्तदशः सर्गः ।


बलरिपु(४)[१]रथ नाकस्यधिपत्यं प्रपद्य
व्यजयत सुरचूडारत्नघृष्टाग्रपादः ॥ ५५ ॥

कर्म । प्रपद्य आसाद्य सुराणाम् अमराणां यानि चूडारत्नाणि शिरोमणयः तैः घ्र्ष्टौ प्रणतावित्यर्थः । अग्रपादौ चरणार्थ्रे यस्य तादृशः सन् व्यजायत जययुक्तो बभूव। मालिनौद्धतीमतत् । तदुक्तम्-“ननमययुतेयं मासिनौ भोगिलोकै:" इति ॥ ५५ ॥

इति श्रीमोहनकृतया मोहिनौसम्सख्यया व्याख्यया

समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये

तारकासुरवधो नाम सप्तदशः सर्गः।


समाप्तम् ।


  1. अपि ।