पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८७
सप्तदशः सर्गः ।


नौड़करालकरवालकरो(५)[१]ऽसुरेन्द्र
स्तं प्रबधावदमितस्त्रिपुरा(६)[२]सुनुम् ॥४८॥
अभ्यापतन्त(७)[३]मसुराधिपमीशपुत्रो
दुर्वारबाहुविभवं सुरसैनिके (८)[४]तम्।
दृष्ट्वा युगान्तदहनप्रतिमां सुमोच
शक्ति' प्रमोदविकसद्वदनारविन्दः ॥ ४६ ॥
उद्योतिताम्बरदिगन्तरमंशजालै
शतिः पपात हृदि तस्य महासुरः।

वक्रत्वेन भीषणं भयजनकं मुखम् आननं यस्य तथाभूतः। तथा तौड़ग् ऊध्र्वदिशि कम्पमानःकरालः भयड्रया करबालः खङ्गः करे दक्षिणहस्ते यस्य तादृशः सन् स्यं वन्दनम्। कर्म। विहाय परित्यज्य तं त्रिपुरारिघ्नु हरत नयम् अभितः संमुखम् । अभितस्शष्योगे द्वितौया। प्रत्यधावत् प्रतिदुदावेत्यर्थः ४८ ॥

 अशपतन्तमिति । ईशस्य हरस्व पुत्रः । कार्तिकयः । प्रेमोदेन आङादेन विकृसत् विकासं गच्छत् वदनं मखमेण अरविन्दं कमलं यस्य तादृशः सन् सुराणां देवानां सम्बन्धिभिः सैनिकैः सेनासंक्रान्तजनै। कर्तृभिः । दुर्वारः निवारयितुमसाध्यः बाः भुजयोः विभवः बलं यस्य तथोत तम् असुराणां दैत्यानाम् अधिपं नायकं तारकासुरम् । कर्म। अभ्यायतन्तम् अभ्यगच्छन्त दृष्टा अवलोक्अ सुगन्ते प्रलयसमये यः दहन अनलः तस्येव प्रतिभा साङखं यस्याः तथाभूतां शक्तिं शतिसंज्ञकम स्त्र सुमो त्यक्तवान् ॥ ४९ ॥

 डदिति । शक्तिः कुमारस्येति भावः । कव। अंगृशां


  1. दधागवर्माभ्यधातव।
  2. पुअम् ।
  3. असुरेश्वरम् ।
  4. तैः ।