पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८३
सप्तदशः सर्गाः ।


विद्युल्लता वियति वारिद(५)[१]वृन्दमध्ये
गभरभौषण(६)[२]वैः कपिशौक्ताशा ।
घोरा युगान्तचलितस्य (७)[३]भयङ्कराथ
कालस्य लोलरसनेव चमच्चकार ॥ ४२ ॥
कादम्बिनी विरुरुचे (८)[४]विषकण्ठिकाभि
रुत्तालकाल(९)[५]रजनीजलदावलीभिः ।

करणेः । अवनीधराणां अचलानां सम्बन्धीनि शृङ्गाणि शिख राणि । कर्म । विघटयन् स्फोटयन् नभसः गगनस्य अन्ते मध्ये घनं निविड़ यथा तथा उज्जगाम उदित:। वारुणास्त्र प्रभावादिति भावः ॥ ४१ ॥

 विद्यदति ॥ अथ अनन्तरं मेघोदयानन्तमित्यर्थः । विद्युल्लतां चपल। रूपिणी स्खलता। कf। वियति आकाशे गन्धैरैः निविड़। अतएव भीषणेः भयोत्पादकैः रवेः घोषेः उपलक्षिता। विशेषणे तृतीया। तथा अकपिशः कपिशाः सम्यद्यgानाः कृताः कांपशीशताः पिशङ्कत: आशः -पूर्वादिदिशो यया तादृश । तथा युगान्ते प्रलय चलितस्य लोकभक्षणार्थं प्रस्थितस्य कालस्य अन्तकस्य सम्बन्धिनौ भयबुश भीषण, लोला चञ्चद्धा रसना जिवेव घोरा भीषण सती वारदानां मेघनां यत् वृन्दं समूहः तस्य मध्ये अन्तराले चमच्चकार चमत्तवती ॥ ४२ ॥

 कादम्बिनीति । कादम्बिनौ मेघमाला। कयी। अचिरा क्षणस्थायिनौ रुक् कान्तिः यासां तादृशभि: विद्युद्भिः प्रयोज्यकFiभः परिदौपिताः आलोकिताः आशः दिशे यया प्रयोजककत्र तादृश । तथा अदृष्टिच्छदा अनेनावरण-


  1. दृग्दवर्गे, इन्दवर्गे।
  2. रवे ।
  3. भयङ्करस्व ।
  4. विस ।
  5. रजनींव रदावस्तभिः।