पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८२
कुमरसम्भवे


इत्यग्निना घनतरेण (२)[१]ततोऽभिभूतं
तद्देवसैन्यमखिलं विकलं विलो।
सम्मरवनाकमलऽन्धकशगुसूनु
(३)[२]बाणासनेन समधत्त स वारुणाखम् ॥ ४० ॥
घोरन्धकारनिकरप्रतिमो युगान्त-
कालानलप्रबलधूमनिभो नभऽन्तं ।
गर्जारवे(४)[३]र्विघटयन्नवनीधराणां
शृङ्गाणि मेघनिवहो घनमुज्जगाम ॥ ४१ ॥

कठ । शिवस्य हरस्य सुतस्य तनयस्य कतिकयस्य समग्रं नैकव्यम। कम । आप जगाम ॥ ३९ ॥

 इतीति । ततः निजसैन्यानां स्खममीपगमनानन्तरं सः, अन्धकस्य शत्रुः शिवः तस्य सम्बन्धी स्नुः तनयः कार्तिकय:। कत । दूiत एवप्रकारेण घनतरग्ण् अतिनिवडून अग्निना अनलेन अभिभूतं पराभूतम् अखिलं समन' तत् पूव तां देवगां सुरण संन्यम् । कम । वकलं कातरं विलोक्य निरीच्य स्रेण ईषद्धास्येन सह वर्तमानं वलकमलं सुख पङ्कजं यस्य तथातत: सन् । ब। णः शरा: अस्यन्तं क्षिप्यन्तेऽनेन बण्णसनं धनुः तेन । करणेन । वरुणस्येदं वारुणं वरुणदेवतकम् अस्त्र समधत्त संदधे इत्यर्थः । आपण याचनिवारणार्थमति भावः ॥ ४० ॥

 धोरेति । घोराणां भषणानाम् अन्धकाराणां सम्बन्धिनः निकरस्य समूहस्येव प्रतिमा जरूपं यस्य तादृशः। तथा युगान्तकालस्य कल्पान्तसमयस्य सम्बन्धी यः अगलः दहनः तस्य सम्बन्धमा प्रबलेन अधिकेन धमेन निभः सदृशः मधण निवहः समूहः। कतों । गजस्य गर्जनस्य आरवैः घोषेः ।


  1. तदा।
  2. वासनेऽथ।
  3. विधमयन् ।