पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७०
कुमारसम्भवे


युद्धार्थमुद्भट(४)[१]भुजाबलदर्पितोऽसि
बाणान् सहख मम (५)[२]सादितशत्रुपृष्ठान् ॥१८ ॥
दुप्रेक्षणीयमरिभिर्धनुराततज्य
सद्यो विधाय विषमान्विशिखान्यधत्त ।
स क्रोधभीमभुजगेन्द्रनिभं स्वचापं
(६)[३]चण्डं प्रपञ्चयति जैत्रशरैः कुमारे ॥ १९ ॥

दर्पितः अहङ्कतोऽसि। त्वमिति कद्रं पदमदर्थम्। अतः । पदमिदसूयम्। सदितानि विदारितानि शशखपृष्ठानि अरिपृष्ठदेशः यैः तथाभूतान् सस सम्बन्धिनः बाणन् शरान्। कर्मभूतान्। सहख सर्वान् कुर्वित्यर्थः । मया सह युध्यतस्त भङ्कत दुर्दशा भविष्यतीति भावः ॥ १८ ॥

 दुःशं क्षणयेति। स तारकासुरः। कर्ता। सद्यः तत्क्षण- मेव अरिभिः शत्रुभि: । कटुभिः । दुःप्रेक्षणीयं दुरवलोकनीयं भयजनकत्वादिति भावः। धनुः । कर्म। आतता निस्तृता था चैवं यत्र तथोक्तं विधाय सम्याथ ज्यायुक्ष लत्वेत्यर्थः। सीधेन रोषेण भीमः भयः भुजगानां नागनां यः इन्द्रः श्रेष्ठः तन्निभं तत्तुल्यं तथ चण्डं भषणं स्वस्य आत्मनः वयं धनुः । कमें। जना: जयसाधनः य शरा: बण: तेः । करणैः। प्रपञ्चयति संयोजयति कुमार कार्तिकेये विघमाम् भीषयन् विशिखान् बाणान्। कर्म। न्यधत्त निहितवान् ॥ १९ ॥


  1. भजावलिदर्पितः ।
  2. शतितशत्रुपृष्ठान्, शोणितरक्तपृष्ठान् ।
  3. च प्रपञ्चयति जैत्रशर कुमtचहुप्रभं यशसि जैत्रशर कुमारः ।