पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५८
कुमारसम्भवे


रणाङ्गणे (४) [१]शोणितपङ्कपिच्छिले
कथं कथञ्चिन्नन्तुधृतायुधाः।
मद्बु तुर्येषु परेतयोषितां
गणेषु गायत्र्यो वधराजयः ॥ ५० ॥
इति सुररिपुटं ते युद्धे मुरासुरसैन्ययो
रुधिरसरितां मज्जन्तिव्रजेषु तटेष्वलम्।
अरुणनयनः (५) [२]क्रोधाद्भौमभमब्रुकुटीमुखः
सपदि ककुभामौशानध्यागमत्स युयुत्सया ॥५१ ॥

 रणेति । धूतानि पायौ गृहीतानि आयुधानि शस्त्राणि । याभिः तथोक्तः, कबन्धानां अपमूर्धकलेवराणां राजयः समूहः। शोणितपट्टेन रक्षकर्दमन पिच्छिछले मसृणीभूतं । रणङ् णे युद्धभूमौ तुर्येषु रणवाद्यविशेषेषु नदत्सु शब्दायमाने तथा घरेतासां प्रेतानां सम्बन्धिनीनां योषितां रमयौनां सम्बन्धिषु गणेषु समूहेषु गायत्स गानं कुर्वत्सु अन्छ। उभयत्र भावाधिकरणम् । कथं कथञ्चित् अत्यन्तकष्टन ननृतुः नृत्य कृतवत्यः । वृत्तमत्र वंशस्थविलम्। तदुक्तं- “वदति वंशस्थमुदीरितं जरौ” इति ॥ ५० ॥

 षूतौति । इति एवंप्रकारेण सुराणां असुराणाञ्च सैन्ययोः सम्बन्धिनि युधे वृत्ते घलिते सति । तथा रुधिरस्य शोणित स्त्र हतसैन्यादौगमिति भावः । सरितां नदौनां सम्बन्धिषु तटेष तीरेषु अलं श्वशं यथा तथा मज्जन्तः अदर्शनं गच्छतः दन्तिनां हस्तिनसंबन्धिनः प्रजाः समूहः येषु तथोक्तेषु सत्सु। उभयत्र चैवाधिकरणम्। स पूर्वोत्तःसुराणां देवानां सम्बन्धी रिपुः अरिः तैमूकासुर कर्ता। क्रोधात् कोपात्


  1. शोभित ।
  2. क्रोधापीगलमङ्कुटौमुखःक्रोधा क्रोधासौनक्षमश्रुकुटीमुखः।