पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४४
कुमारसम्भवे


ज्वलदग्निमुखैबरौनीरन्धैरितरेतरम् ।
उच्चैवैमानिका व्योम्नि (७)[१]कौवेंदूमपासरन्॥ ११॥
विभिन्न धन्विनां बालै(८)[२]ब्र्ययार्तमिव विह्वलम्।
ररास विरसं व्योम (९)[३]श्येनप्रतिरवच्छलात् ॥१२॥
चापैराकर्णमाकूटैर्विमुक्ता टूरमाशगाः ।

आशगः शराः । कर्तारः । दन्त: दन्ति येषां ते दन्तिनः गजाः तथोक्तान्। कर्मभूतान् । निर्भिद्य विदार्यं पूर्व प्रथमं घातयामासुःपश्चात् भेदितदन्निपतनानन्तरं खयं पेतुः पतित । अत्र वस्तुना वस्तुध्वनिः ॥ १० ॥

 ज्वलदिति । चलन् प्रज्वलन् यः अग्निः अनलः स सुखेषु अग्रेषु येषां तथोतैः। तया इतरेतरम् अन्योन्यं निर्निगीतानि रन्ध्राणि अवकाशः येषां तथाभूते: । परस्परसंघट्टितैरित्यर्थः। बा: शरै:। कर्तभिः । उच्चैः भृगं यथा तथ कोणं आच्छदिते व्योखीि गगने, विमानैः देवयानैः गच्छन्तीति वैमानिकाः देव: विष्णुप्रभृतयः। कर्तारः। दूरं दूरवर्तिस्थानम् अपसरन् पलायिताः ॥ ११ ॥

 विभिन्नमिति । व्योम आकाशम्। कतै । धन्विनां धनु- ओरिणां सम्बन्धिभिः बाणैः शरैः विभिन्न विदौर्णम् । अतएव व्यथया पड़या आर्त दुःखितम् । अतएव विश्वलं कातरम् इतिकर्तव्यतावि मूढमित्यर्थः । स, श्येनानां पक्षिभेदानां सम्बन्धिन: प्रतिरवस्त्र प्रतिध्वनेः कुलाल् ब्याजेन वितुं कर्कशं ररासेव चदेव । उत्प्रेक्षाल€रः ॥ १२ ॥

 चापैरिति । आश सत्वरं गच्छन्तिौति आश्रमः । कीभूताः। आक कथपर्युगस यथा तथा आवाटेः आक्ष्र-


  1. कौर्णौः ।
  2. यथार्बमिव विखम्, वेश्याया दूः विहुलम्, विशाख वृव वित्रली।
  3. सभापतिरवद्भयात् सेनपतिरिव कुर्यात् ।