पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२४
कुमारसम्भवे



दुर्दैव(५)[१]दष्टो न (६)[२] खत्दु(७)[३]न्त्रवर्तत
क्रधा मयावब्यवसायतोऽसुरः ॥ २५ ॥
अरिष्टमाशश्च विपाकदारुणं
(८)[४]निवर्यमाणो(९)ऽपि बुधै[५](१)[६]र्महासुरः ।
पुरः प्रतस्थे महतां वृथा भवे
सद्धस्य (२)[७]हितोपदेशनम् ॥ २६ ॥

दुरदृष्टवतः अतएव गढ़ भृशं यथा तथा परिणामे उत्तरकाले दारुणां भयङ्कर तथा महत्तमां अत्यन्त महतीं अनिष्टानां उत्पातानां सन्ततिं परम्परां पश्यन् अवलोकयन् सन्नपि कुधा कोपेन हेतुना प्रयाणस्य प्रस्थानस्य यः व्यवसायः उद्योग तस्मात्। पञ्चमस्यने तर्प्रत्ययः। न न्यवर्तत न निवडते खलु ॥ २५ ॥

 अरिष्टमिति । महान् प्रबलः असुरः दैत्यः तारकासुरः। कत । अरिष्टं पूर्वोक्तोत्पातं विपाकदारुणं उत्तरकालभयहरं आशश्च विभव्य बुधैः मन्त्रिप्रभृतिभिः पठितजनैः। कभिःनिवार्यमाणः युद्धस्याकर्तव्यतया निषिध्यमानः यद्यपीत्यर्थः । पुरः अग्रतः। युद्धार्थमिति भावः। प्रतस् जगाम। अर्थान्तरन्यासेन तत्करणमाह- महतामिति। दीप्ति पदमूवम् । तथाहि महतां महद्भिः कृतमित्यर्थः। असद्ग्रहेण कुग्रहेण अधस्व जड़ छतधः सम्बन्धिनः तिष्ठ माइल उपदेशनं उपदेशः। कर्तृ। वृथा विलं भवेत् स्यात् ॥ २३ ॥

 अथ चितावित्यादिभिः पञ्चभिः ओोः पशमहोत्पातानाच्ब---


  1. दृष्टः।
  2. खलः
  3. निवर्तते ।
  4. निवार्यमालैः।
  5. विबुधैः, विविधैः।
  6. मकासुरैः।
  7. हितोपदग, हितोपदेशिता।