पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२३
पञ्चदशः सर्गः ।


(७) [१] ग्रोधिविभिन्न(८ )[२]भूधरात्
(९)[३]बलं विषोऽभूद्बनि(१)[४]मक्षम्यात् ॥२३॥
ऊध्र्वाकृताया रविदत्तदृष्टयः
समेत्य सर्वे सुरविद्विषः पुरः ।
खानः खरेण श्रवणान्त(२)[५]शातिना
मिथो रुदन्तः करुणेन निर्ययुः॥ २४ ॥
(३)[६]अपीति पश्यन् परिणामदारुणां
(४)[७]महत्तमां गाढ़मरिष्टसन्ततिम् ।

दिति भावः । स्खलन्तः पतनं । गच्छन्तः महेभाः महाकरिणः यस्य तादृशम्। तथा प्रपतन्तः प्रस्खलन्तः तरङ्गमः घोटका: यस्य तथोक्तम् । तथा समन्तत: चतुर्दिक्षु परस्अरम् अन्योन्यम् आक्षिष्ट उपर्युपरि पतिता इत्यर्थः । यस्य जन: पदातय: तथोतम् अभूत् जातम् ॥ २३ ॥

 ऊध्वजतेति । सर्वे अनेके श्लुन: सारमेयाः। कर्तारः । सुराणां देवानाम् । कर्मभृतानम्। विद्विषः शत्रोः तारकासुरस्य पुरः प्रग्रतः संमेत्य सङ्गत्य ऊध्र्वाठतानि उच्चौक्तानि आस्यानि सुखानि यैः : तथोक्ताः । तथा रवौ मार्तण्डे दत्ता स्थापित दृष्टिः यैः तादृशाः । तथा करुणेन कातरताश्चकेन अतएख श्रवणन्तस्य क र्णविवरस्य शातिना विदारकेण श्रवणकठोरेण इत्यर्थः। स्वरेण शब्देन। करणेन। मिथः अन्योन्य रुदन्तः ग्दन्तः सन्तः निर्ययुः निर्जग्मुः ॥ २४ ॥

 अपीति । असुरः दैत्यः तारकासुरः। कर्तृभूतः । दुर्दैवदष्टः


  1. संक्षुभ्यत् ।
  2. भूधरम्।
  3. पुरः।
  4. प्रकम्पनम्, प्रकम्यतः ।
  5. पातिना।
  6. इति प्रपश्यन्।
  7. मधेशगम्।