पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२१
पञ्चदशः सर्गः ।


(५)[१]च्वखज़िरुचैरभितः प्रभाभरै
तद्भासिताशेषदिगन्तराधरम्।
रवेण रौद्रेण (६)[२]यदन्तदारणं
पपात वयं नभसो निरम्बुदात् ॥ २० ॥
ज्वलद्भिरङ्ग(७)[३]चयैर्नभस्तलं
ववर्ष गाढं सह शोणिताखिभिः ।
(८)[४]धूमं ज्वलन्यो व्यद्(९)[५]सुखं रजो
दधुर्दिशो रासभकण्ठधूसरम् ॥ २१ ॥

सुरस्य प्राणव्ययः प्राणविनाशः अन्तः अवसानं यस्य तथोत व्यसनम् उत्पातं व्यचिन्तयत् विशेषेण चिन्तयामास ॥ १९ ॥

 बलद्भिरिति । वध्यम् अशनिः । कर्छ । अभित: चतुर्दिक्षु उच्चैः भृशं यथा तथा स्वलन्निः, प्रभायाः तेजसः भरैः पुजैः। कर्तुभिः। उनसतं प्रक्षेपितम् अशषं समग्रं दिशां पूर्वादौगम् अन्तरम् अवकाशःअल्बरं गगनश्च यस्य तथाभूतम् । तथा रौद्रेण भीषणेन रवेण ध्वनिना इदन्तस्य हृदयस्य दारणं विदारणं सत्, न सन्ति अम्बुदाः जलदाः यज तथोशात् नभस गगनतलात् पपात पतितम् । अकारणरजःपातोऽभस् चकः इति भावः ॥ २० ॥

 व्वलद्भिरिति । नभस्वतखम् आकाशम् । कर्तृ । शोषिता स्थिभि: रुधिरकलैःतथा उचलद्भिः प्रज्वलः अवराणम् पातानां चयैः पुजैः सह सार्धम्। सइयोगे वतीया। गाढं सुखं यथा तथा ववर्ष अवर्वत्। तथा दिशः पूर्वोदयः । कर्षः। ज्वलन्यः दीप्यमानाः सत्यः सुखेः। हरयैः। धूमम् । कर्मभूतम्। व्यसृजन् ससर्जुः । तग्रा रासभस्य गर्दभस्य सम्बन्धि कएठ


  1. एस्तङ्गिः।
  2. दिगन्तदारणम्।
  3. भरैः ।
  4. धूस्त्रम् ।
  5. सुखे।