पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२०
कुमारसम्भवे


त्विषामधीशस्य (७)[१]धुरोऽधिमण्डलं
शिवाः समेताः परुषं ववासिरे।
(८)[२]सुरारिराजस्य रणान्तोणितं
प्रसह्य पातु' हुतमुत्सुका इव ॥ १८॥
दिवापि तारास्तरला(९) [३]स्तरस्विनः।
परापतन्तः परितो(१)[४]ऽथ वाहिनः।
विलोक्य (२)[५]लोको मनसा (३)[६]व्यचिन्तयत् ।
(४)[७]प्राणव्ययान्तं व्यसनं सुरद्विषः ॥ १६ ॥

भयङ्करः भीषणः सन्, मिलन् कुलीभवन् महाभीमः प्रतिभीषशः यः भुजङ्गः सर्पः स इव भीषण: तथोक्तं परिवेषं परिधिम् आदधौ धृतवान् । कुलक्षणमेतत् ॥ १७ ॥

 विषमिति । शिवाः शृगाख्यः। कर्घः। त्विषाम् अधीशस्य तेजोनिधेः मार्तण्डस्य पुरः अग्रतः अधिमण्डलं मण्डलाकारण समेताः सङ्गतः सत्यः सुरारिराजस्व दैत्यपतेः तारकस्य सम्बन्धि रथान्तशोणितं संग्रामावसानरुधिरं प्रस सहसा पातु' पानं कर्तुं द्रुतं सत्वरम् उत्सुका इव उत्कळिता इव परुषं कर्कशं यथा तथा ववासिरे शब्द ऊतवत्यः ॥ १८॥

 दिवापीति । अथ अनन्तरं लोकः तत्रत्यजग: दिवापि दिनेऽपि तरलाः चञ्चलाः तथा तर वेगोऽस्ति यासं तयोd: ताराः नक्षत्राणि । कर्मभूताः। षाहिनौः सेनाः परितः समन्ततः। परितःशब्दयोगे द्वितीया । परापतन्तीः परापतनः औला: विलोम निरीस्य मनन चित्तेन सुरर्पिषः तारका


  1. पुरोऽभिमण्डलम् ।
  2. सुराधिराजस्य ।
  3. तदग्निशम् ।
  4. अभिवाहिनीम्।
  5. लोकाः ।
  6. व्यचिन्तयन्।
  7. प्रणथयान्तम् ।