पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९७
चतुर्दशः सर्ग: ।


महारथानां (८)[१]द्यतनैमिनिःस्नै
रनाकुवै नैचुंगराण(९)[२]ताजनि ॥ १७ ॥
(१)[३]समुत्थितेन त्रिदिवौकसां (२)[४]महा
चरणाद्रितटान्तरिणा ।
प्रपेदिरे केसरिणोऽधिकं मदं
(३)[५]खवीर्यलमध्गराजतावशात् ॥ २८॥

 गम्भीरेति । तैः पूर्वोक्तैः सिंहैः। कर्तभिः । महतीनां गुहानां गह्वराणाम् अन्तः मध्ये यः प्रतिनादः प्रतिध्वनि: तेन मदुरैः पुटैः । तथा गभीराभिः भेरीभिः रणवाद्यविशेषेः वनितेः पूरितैरित्यर्थः । अतएव भयङ्करैः भयोत्पादकैः, महारथानां महस्यन्दनानां समधिभिःगुरवः महान्तः ये नेमीमां चक्रप्रान्तानां निःखनः ध्वनयः तैः । अपीति शेषः । अनाकुलैः अचशलैः सन्निः दृगराजस्य भावः तत्ता सृगराजता सृगपतत्वम् । कर्मभूता । अजमि त्पादिता सुगशजशब्द अन्वयै: कृत इति भावः ॥ २७ ॥

 समुत्थितेनेति । केसरिणः मृगेन्द्राः । कर्तार। समुत्थितेन ( प्रसरता। तथा अद्रितटान्तस्य अचलतटभगख्य दारण विदारकेण । त्रिदिवौकसां स्वर्गवासिनां देवानां सम्बन्धिनीनां मइतनी प्रबलपराक्रान्तानां चमूनां सेनानां सम्बन्धिना रेवेय वखकल ध्वनिना स्ववीर्यस्य निजपराक्रमस्व च औः श्रीः यस्यां तथाभूताया: मृगराजतायाः मृगाधिपतित्वस्व वयात् हेतोः अधिकं मद गर्वम् । कर्मभूतम् । प्रपेदिरे प्राप्तवन्तः । वेगकलरवमाकी सिंह भृशं गर्वित बभूवुरित्यर्थः ॥ २८॥


  1. गुवकदूनिःशतैः।
  2. अवि विमृ ।
  3. समुच्छितेन।
  4. त्वमूरवेण तेन ।
  5. स्वकीरखशी ।