पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
व्
चतुर्दशः सर्गः।



रसातलोत्तौण८)[१]गजभमात् क्षुधा
दन्तप्रकाण्ड(९)[२]प्रद्रुतानि तेनिरे॥ २३ ॥
सजातसिन्दूरपरागपिञ्जरैः
कलं चलङ्गिः सुरसैन्यसिन्धुरैः।
शबासु चामोकरशंलभूमिषु
(१)[३]नादृश्यत ख' प्रतिविम्बमग्रतः ॥ २४ ॥
इति क्रमेणामरराजवाहिनी
महाहवा(२)[४]म्भोधिविलासलालसा।

पतितं आत्मनः स्वस्य प्रतिविम्ब प्रतिकृति विलोक्य निरीक्ष्य रसातलात् पातालात् उत्तीर्णानां उत्थितानां गजानां सम्बन्ध यः भमः भ्रान्तिः तस्मात् हेतोः क्रुधा रोषेण सङः वारंवारं दन्तः प्रकाण्ड प्रशस्त यथा तथा प्रश्नतानि प्रकारान्, तेषु प्रतिकृतिष्विति भावः । तेनिरे विस्तारयामासुः । शतवन्त रथथः । भ्रान्तिमागलवरोऽत्र ॥ २३ ॥

 सुजातेति । सुजातेन सुग्दरेण सिन्दूरस्य रचूर्णकविशेषस्य रागेण रजसा पिञ्जरैः पौतरत । तथा कलं मधुरं यथा तथा चलङ्गिः धावद्भिः सुरसैन्यानां देवसेनानां सिन्धुरैः करिभिः। कट भ: । शशासु स्त्रच्छसु चामीकरस्य स्वर्णख यः शैलः सुमेरुः तस्य भूमिषु अग्रतः संमुख स्वं प्रतिविष पतितमिति भावः । कर्मभूतम्। न अदृश्यत न अवलोकितः तुल्यवर्णत्वादिति भावः ॥ २४ ॥

 इतीति । अमरराजस्व देवेन्द्रश्न सम्बन्धिनी वाहिनी सेना। वर्ण। महान् प्रघसः आडवः रण एव अश्रोधि:


  1. यत्रस्नमेश ते ।
  2. प्रहताणि, प्रकतानि ।
  3. व्यटूश्यत।
  4. आरन्न।