पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९७६
कुमारसम्भवे


आविर्भवद्वाल(६)[१]सृघाञ्चातानां
तदीयस्वीखागृहदोर्घिकाणाम् ।
(७)[२]स दुर्दशां वौच्य (८)[३]विरोधिजातां
विषादवैलक्ष्यभरं बभार ॥ ४० ॥
तन्तिदन्तक्षत(९)[४]हमभित्ति
सुतन्तुजालाकुलरत्रजालम् ।

क्षिप्तानि शुभकरस्य सुवर्णस्य पजानि पनानि यात्रां तथाभूतानाम् । तथा दिशां पूर्वादीनां सम्बन्धिनः ये दन्तिनः ऐरावतप्रभृतयः गजाः तेषां यः दानद्रवः मदकलक्षरणं तेन दूषितानां कलुषीततानां विषयौ तानामित्यर्थः । तथा थ शैिः सौवर्णः राजहंसस्रकैः राजईससमूहैः वर्जितानां रक्षितानाम् अरिष्ठीतत्वादिति भावः । तथा विदीर्णाः स्कोटिता पाटिता इत्यर्थः। वैदूर्याणां त्रभेक्षमां महत्यः शिक्षाः यासां तथाभूतानाम् । तथा आविर्भवःि उदयमानैः जायमानैरित्यर्थः । वालयः शष्यः अजितानां व्याप्तानां सुनगमित्यर्थः । तस्य इन्द्रस्य इमाः तदीयाः इन्द्रसम्बन्धिन्यः याः शौशायैः कीड़ार्थं इदीर्घिका; भवनवापिकाः ताप्त सम्बन्धिनम् । विरोध: विवादः सन्थे षां विरोधिनः परथल तथो काताम् उपनां दुर्दशां दीनावस्थां पीअ अधरोत्र स कुमारः। कर्ता । विषादः खेद वैली का च तव अम् प्रातिशयं बभार। मयि विद्यमानऽपि स्वर्गल् दुर्घर्ष सिति सुमारत कोकडेति भावः। इति युग" जम् ॥ ३९ ॥ ४० ॥

 तदिति । पुरोगतेन अप्रयायिक सुरिने कीर्तेय। आ ते इंभ। मुख्यकीभूत:। तत्र ताराऽरखने ।


  1. तृचायृतानाम्।
  2. सुटुर्दशाम्
  3. विरोडिंज तथा ।
  4. हेमभित्ति, गेहभित्ति ।