पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७३
त्रयोदशः सर्गः ।


झत्वं विचिन्त्यारुणलोचनेऽभूतं
भूभङ्ग(१)[१]दुर्नेच्यमुखः (२)[२]स कोपात् ॥२४॥
निर्जुनलौलोपवनामपश्यत्
(३)[३]सखीभूतविमानमार्गाम्।
विधस्त(४)[४]सौधप्रचयां (५)[५]कुमारो
विश्वैकसाराममरावतीं सः ॥ ३५ ॥

भूतस्य द्विषतः हन्तुः महेन्ट्रय सम्बन्धि एतत् संमुखवर्ति वनं कीड़ोद्यानं सुरद्विषा तारकेण एवम् उक्तप्रकारेण उपन,तम् उपद्रुतम् प्रप्तएव गता नष्टा श्रीः शोभा यस्य तथाभूतम् इत्यम् अनेन प्रकारेण विचिन्त्य कोपात् तारकeतोपद्रवजनितआधादित्यर्थः । हेतोः अरुणे रन्नव लोचने गमयने यस्य तथाभूतः । तथा भट्टेन भृकुटौभद्य दुर्गस्य प्रेलितुमशक्यं सुखं यस्य तथोक्तः अभूत् बभूव ॥ ३४ ॥

 निर्लोमीति । सः कुमारः कार्तिकयः। कर्ता। निर्लन नि:शेषेण कर्तितं लतायाः क्रीडायाः सम्बन्धि उपवर्गम् डनं यस्याः तयोताम्। तथा अदुःसञ्चरः सखर भूप्तः स्रशीभूतः । अभूततद्भावे चुिप्रत्ययः। दुर्गमीत इत्यर्थः । आरकभयसलत्वादिति भावः विमानानां देवयाभाग तस्य मार्गे: पम्या यस्याः तथाभूताम्। तथा विश्वस्ताः बिचतािः धागां राजभवनानां प्रणयाः संघाः याः तादृशीम्। सौधोऽत्र राजसदनम्” इत्यमरः । तथा विद्युg मूषणेषु एकसाराम् प्रतियोत्कर्षाम् अमरावतीं देवनागरी अपश्यत् डङग् ॥ ३५ ॥


  1. टुष्ग्रेज्ञमुखा।
  2. ण ।
  3. असवरौ ।
  4. सौख्यप्रचयाम्।
  5. एसयूव कसाराम् प्रसृष्टविवौकसाम् , प्रभृष्टव्रानेचरांग् ।