पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५६
कुमारसम्भवे


जलैन्द्रशत्रु' समरेऽमरेश
पदं स्थिरत्वं मय चौर वा ।
दूत्यशिषा तं प्रणमन्तमीशः
धन्युपम्रय मुदध्यनन्दन् ॥ २ ॥
प्रह्वभवनम्रतरेण मूर्धा
नमश्चकाराङ्गि(२)[१]युगं धमातुः ।
तस्याः प्रमोदाश्रुपयः(३)[२]प्रदृष्टि:
तस्याभवद्दौरवराभिषेकः ॥ ३ ॥

 जहोति । ईशः हरः । कर्ता । हे वस्र पुव, हे वीर पशकान्त पुत्र । त्वमिति कर्तृपदमध्याहार्यंम्। समरे संग्रामें । इन्द्रस्य शव तारकासुरम् । कर्मभूतम्। जहि विनशय मारयेत्यर्थः। तथा प्रमाण ईशस्य देवराजस्य सम्बन्धि पदम् इन्द्रत्वमित्यर्थः। स्थिरत्वं स्थायिभावम् अनश्खरत्वमित्यर्थः । नय प्रापय । इति एवम् आशिष आशीर्वादेन प्रणमन्त नमस्कुर्वन्तं तं पुत्रं मूर्धनि मस्तकावच्छेदे उपाघ्राय । वाचल्य वशेन गुरुजनमस्तकर्माणस्य चिरसिद्धत्वादिति भावः मुदा आनन्देन अभ्यनन्दत् अभिनन्दितवान् अस्तौषदित्यर्थः ॥२॥

 प्रहौति । स कुमारः। कर्तृपदमूचुम्। प्रहः प्रश्नः भवन् प्रभवन् नन्नदेवः सवित्यर्थः। प्रश्नशब्दादभूततद्भावे चुिप्रत्ययः प्रणमकाले नतशरीरस्यावश्यकत्वादिति भावः । नम्रतरेण अतिनवेण मूर्धा मस्तकेन । करणेन । स्वस्य मातुः जनन्यः पार्वत्याः सम्बन्धि अधुिगं पादयुग्मम्। कर्मभूतम् । नमश्चकार


  1. युगं सः, युगाय ।
  2. प्रपूर, प्रवचः ।