पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
त्रयोदशः सर्गः ।


अथानकालोचितचारुवेषः
स खर्गिवगैरनुगम्यमानः।
ततः कुमारः शिरसा नतेन
(१)[१]वैलोक्यभर्तुः प्रणनाम पादौ ॥ १ ॥

प्रभिमते मनोरथे ध्रुवं निश्चयेन पूर्णे सफले सति को वा जनः सुदा ईर्षेण म माद्यति उल्लसति षष्थतीत्यर्थः । अपितु सर्वे एव उन्मत्तो भवतौत्यर्थः। मनोरथसिञ्चरतिश्यावदजनकवादिति भावः । हरिणवृत्तमेतत्। तदुक्तम्-स्रभरसला गः भवेदैर्हयैर्हरिण मर्तति ॥ ६० ॥

इति श्रीक्षेत्रमोहनतया महिनौसमाख्यया व्याख्यथा

समेतः श्रीकालिदासढळतौ कुमारसम्भवे महा-

काव्य कुमारसैनापत्यवर्णेनं नाम द्वादशः सर्गः ।


 प्रस्थानेति । ततः अनन्तरं स कुमारः कार्तिकयः। कर्ता । प्रस्थानकाले प्रयाणसमये उचित उपयुक्त चारुः सुन्दर वेषः धनुःशरादिग्रहण रूप इत्यर्थः। यस्य स तथोत:। तथा खर्गिवर्गः देवदैइन्द्रप्रभृतिभिः। कर्तृभिः। अनुगम्यमानः सन् देवगलैः सार्धमित्यर्थः । नतेन अवमतेन शिरसा मस्तकैन। करणेन। त्रैलोक्यभर्तुः त्रिभुवनेश्वरस् रस्य सम्बन्धिनौ पादौ चरणौ। कर्म। प्रणशैम प्रणामं चक्रे। यात्राकाले गुरुजनप्रणामस् वश्यकत्वादिति भावः ॥ १ ॥


  1. त्रिलोक।