पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३६
कुमारसम्भवे


प्रसापत्र' पुरतो (८)[१]भविष्णु
रथ स्मरारातिमुवाच वाचम् ॥ २७ ॥
(९)[२]पुरा (१)[३]सुरेन्द्रं सुरसङसे व्यं
(२)[४]त्रिलोकसेव्यस्त्रिपुरासुरारिः ।
प्रीत्या (३)[५]सुधासारनिधारिणेव
ततोऽनुजग्राह विलोकनेन ॥ २८॥
किरीटकोटीच्यतपारिजात
(४) [६]पुष्पोत्करेणामितेन मूर्ती।

येन तथोक्तः सन् पुरतः अग्रतः एत्य आगत्य प्रसादस्य प्रसन्न तायाः पात्रं योग्यो भविष्टः भवितुमिच्छः सन्। प्रभोः पार जोषिकलभेनेति भावः । स्मरस्य कामस्य यः अरातिः शः तं हरम् इति पूर्वशोकोक्सां वाचं वाक्यम् उवाच । वान् ॥ २७ ॥

 पुरेति । नन्दिनिवेदननन्तरं त्रिलोकसेव्यः त्रैलोक्यवन नीयः त्रिपुरासुरस्य त्रिपुरनामधेयस्य दैत्यस्य अरि: शत्रुः हरः कर्ता। सुराणां देवानां यः सः समूहः तेन सेव्यं पेंजर सुरेन्द्र देवेन्द्रम्। कर्मभूत्रम् । प्रत्या खेहेन । हेतौ खती सुधायाः अद्यतस्य यः प्रसारः धारासम्पातः तस्व गिधारिणे वषेिणेव विलोकनेन ह्या पुरा प्रथमम् अनुजग्रह दृष्टिदांनी अनुkौतषानित्यर्थः। भृत्यानामुपरि स्वामिनामनुकूली यातस्य महानुग्रहसूचकत्वादिति भावः ॥ २८ ॥


  1. भविष्णुमध्यन्धकारातिम्, भविष्टरधिअरारतिम् ।
  2. सुदा।
  3. असुरारिम्।
  4. त्रैलोक्षसेव्यःबैलोकतंत्र
  5. सुधासारविसारिणां, सुधाःसारणिधारिणा ।
  6. पुयण भक्षया ।