पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२९
द्वादशः सर्गः ।


महन्महेभाजिन(४)[१]सङ्गताभ
प्रालेयशैलश्रियमुद्वहन्तम् ॥ १५ ॥
पाणिस्थितमहाकपालपात्रं
(५)[२]वैकुण्ठभाजापि निषेव्यमाणम् ।
(६)[३]नराथिखण्डाभरणं रणान्त
मूलं त्रिशूलं कलयन्तमुच्चैः ॥ १६ ॥

देवाश्च अनुगः दैत्याश्च तेषां चितारजोभि: सृतमडपभस्म्रभि: परिपराणि परितः शक्तािनि भवनि अवयवा: यस्य तथाभूतम् । तथा महत् वह परिणाहुति यावत् । महेभस्य महागजस्य गजासुरचेति भावः । अभिनं । चर्म उदाहरण परिदधानम् । अतएव उतम् उटितम् अ3 मेघो वच्मिन् तथोः यः प्रालेयशैः हिमाचलः तस्य श्रीरिव त्रीः वार्तियस्य तथोतम् । अत्र निदर्शनादरः १५ ॥

 पाणीति । पुनः कीदृशम् । पाणौ इस्ते स्थितं भूतमित्यर्थः । बणकपालं मस्तकमेव यात्री भिक्षापात्रमित्यर्थः। विरूपचेष्टितस्य ब्रह्मणः शिवशापेन शिवम स्तकत्वादिति भावः । यस्य तथोक्तम् । तथा वैकुण्डभाजा वैकुण्ठवासिषाणि विष्णुनापीत्यर्थः । अन्यैर्देवैः किमु वक्तव्यमित्यशब्दार्थः । कर्मा । निषेव्यमाणं पूज्यमानम्। तथा नराणां मनुष्याणाम् प्रस्थितः एव प्राभरणानि प्रचराः यस् तथाभूतम्। मधा रखे मंयामे य: न्तः अवमानं यो मिति भावः। अस्य मूलं कारणम् । तथा उपेः दृहत् त्रिशूलं विशुद्धाख्यमव्र यन्त वह्न्स' धारवन्तमिति यावत् ॥ १६ ॥


  1. उद्यत ।
  2. वैदु कलकरालकायम् ।
  3. सुरास्विकण्ठाभरणम्, सुशस्थिखण्डाभरषम् ।