पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११९
ऐकादश: सर्ग: ।


किञ्चित्कचं (७)[१] भक्षुरकंघर्ष
नमष्ठागूठधरस्य शम्भः ।
प्रलम्बमानं किल कौतुकेन
चिरं चुचुम्बे मुकुटेन्दुखण्डम् ॥ ४८॥
इत्थं शिशोः (८)[२] शैशवकेलिट्टत्तै:
मनोभिरामैर्गिरिजागिरीशौ ।
(९)[३]मनोविनोदैकरसप्रसक्तौ
दिवानिशं नाबित कदाचित् ॥ ४६ ॥

गयनं तस्य सम्बन्धिनि प्रस्नौ अनले अतापयत् उष्णं हतवान्। Tथा क्षश्रित् शीतल पाणिमनौ तापयति तद्वदिति भावः ॥ ४७ ॥

 किञ्चिदिति । किञ्चित् अल्पं यथा तथा भङ्गरा बालत्वात् भङ्गशीला कन्धरा कण्ठं यस्य तयोतः स बालः । मम दौघचात् पतत् यत् जटाजूटं केशकलापः तस्य धरः तथोक्तस्य अस्त्र शम्भोः शिवस्य सम्वन्धिनं प्रलम्बमानम् आश्रयमाणं फलं मधुरं.मुकुटे मुकुटदेशे य: इन्दोः चन्द्रस्य खडः शकलम् प्रबँचन्द्र इत्यर्थः। “भित्तं शकलखण्डे वा’ इत्यमरः । तं कौतुकेन आनन्देन चिरं बहुक्षणं चुचुग्वे किल ॥ ४८ ॥

 इत्यमिति । गिरिजा पार्वती च गिरीशः शिवा तौ। कर्तारौ। मनोभिरामैः चित्तहारिभिः इत्य' एवंभूतैः पूर्वाहैरित्यर्थः। शिशोः बालस्य सम्बन्धिमिः शैशवकेलिवृत्ते: बाख्य औौड़॥घरिः। ‘‘त’ पदे चरित्रे बिष्वततं दृढ़निस्तले’ इत्यमरः । मन: चित्तस्य सम्बन्धी यो विनोदः आनन्दः तत्र | एकः अद्वितीयः रसः वादः तत्र प्रसौ आसतौ सन्तौ


  1. भद्भरवण्ढरम्यः ।
  2. कैतव ।
  3. सुदा।