पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११८
कुमारसम्भवे


कपर्दिकलनवालदामो
लिं प्रवेशाननकोटरेषु।
दन्तानुपात्तु' रभसौ बभूव
मुक्ताफलभान्ति(५)[१]करः कुमारः ॥४६॥
शम्भोः शिरोऽन्तःसरितस्तरङ्गान्
विगाञ्च गाढं शिशिरानुसेन।
(६)[२]स जातजाद्यनिजपाणिपद्म
मतापयलविलोचनामौ ॥ ४७ ॥

रूपस्येति भावः या दन्तानां वदनानां पतिः श्रेयौ ताम् एक नव हौ दश पञ्च सप्त इति इत्यं प्रकारेण पौगपद् गणया । माख। णिजन्तायधातोलुर्ड् ॥ ४५ ॥

 कपदति । कुमारः बालः । कपर्दिन: शिवस्त्र कण्ठनं कटदेशे यत् कपालामा नृकपालानां दास माला । अननकोटरेषु मुखभूपेषु अलिं प्रवेश्य प्रवेशं कारयित्व सुफलागत मौक्तिकानां प्रति धर्म करोति जनयतीति तथोः सन् दरसान् कपालस्थितानिति शेषः। उपात्नु' ग्रहीतुं रभसौ संवेगः व्यग्रे इति यावत् । ‘भसो वेगहर्षयो” इत्खः । मरः। बभूव जातः ॥ ५६ ॥

 शओरिति । स कुमारः। कर्ता। शिशिराग् शप्तवान् शशोः शिवस् शिरसः अन्तर्मध्ये या खरित् गई तथा । सम्बन्धिनसरहुत प्रवादान् रसेन हर्षेण आनन्देनेति यावत् । गढ़' निविड़' थथा तथा विगाश्च भर्जयित्रा.अतएव जातं शतक्तमिति शेषः। जाध' अड़त्व यस्च तथोत निज पाणिप स्वकौयह खयां भाले सटे यत् विलोचनं


  1. चराग, धर: ।
  2. सक्त्रातजाघः ।