पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११२
कुमारसम्भवे


निधाय दूर्वाक्षतकानि मूर्भि
निन्युः अमी गिरिजातनूजम् ॥ ३५ ॥
ध्यनन्छ तूर्येषु सुमन्द्रमा
लिङ्गयोर्घकष्वशरसो रसन।
(५) [१]सुसन्धिंबन्धं नन्नृतुः (६)[२]सुटत्त
गीतानुगं भावरसानुबिम् ॥ ३६ ॥

अनकानि उपयशानि उपढौकनमामग्राः तेषां पात्राणि इस्तेषु यासां तथोक्तः अभ्युपेताः समागताः मातर: ब्रा। न प्रभृतयः । सप्तेति अध्याऽर्थम्। कनभूताः । ‘ब्राफी माङखरी चैव कौमारी वैष्णवौ तथा। वाराह च तथेन्द्राणी चामुण्डा सप्त मातर: ” इत्यमरः । मूर्तृि मस्तके बलस्येति भावः।। दूर्वाक्षतानि दूर्वाः अक्षतानि आतपतस्थुलानि च विधाय थापयित्वा तं गिरिजायाः पार्वत्याः तन्त्रं तनयं माहृवत् मातर इव स्वं निजम् अङ्गम् उत्सङ्गं निन्युः नीतवत्यः खाड़े स्वप यामसुरि त्यर्थः। ताभिरपि तत्र माखवय् खेदो दांत इति भावः ॥ ३५ ॥

 ध्वनस्विति । अयम् आलिम् खर्जीकच्छ तेषु प्रया लिङ्गयोर्धवेषु तदभिधेयेषु दुर्थेषु वायविशेषेषु सुमन्त्रं सुगभीरं यथा तथा ध्वमत्सु ध्वनिं कुर्वत्सु सत्सु । अशरसः रथप्रभृतयः स्त्रियः । कर्षः । रसेन बालखेहेन हेतुना सु शभनाः सन्धीनां जरसंयोगादनां बन्धाः गौतप्रबन्धाः यस्मिन् कर्मणि तथा तथा सुव तागि सुरचितानि शोभनच्छन्दांसीति यावत् गीतानि अनुगानि स्तानि. यस्मिन् कर्मणि [तथोत तथा भाठे रादिभिः रसैः शुभशदिभिश्च यज्ञविड् ब्यातं सुसङ्गतमिति


  1. सुगन्धि।
  2. सुप्तन्त्रि, सप्तति ।