पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८७
दशमः सर्गः ।


समुदञ्चन्ति चण्डानि (६)[१]दुर्धराणि बभार सा ॥ ४२ ॥
जगच्चक्षुषि चण्डांशौ किञ्चिदध्युद्योमुख ।
जग्मुः षट्कृतिका माघे मासि स्नातुं सुरापगां ॥ ४३ ॥
शनैरधैकमै फर्मिशतैः (७)[२]वर्गनिवासिनाम्।
कथयन्तौमिवालोकावगाहा(८)[३]चमनादिकम् ॥ ४४ ॥

तप्तानि उष्णनि अतएव समुदञ्चन्ति सयुझच्छन्ति चण्डानि उग्राणि अतएव दुर्धराणि धारणासमर्थान्यपि सलिलानि वारौणि बभार दधर। रुद्रतेजसो दुर्वहत्वादिति भावः ॥४२॥

 जगदिति । माघे माघाभिधेये मास समरे । कालाधिकरवमत्र । जगच्चक्षुषि जगत्रयगभूते । सूर्यस्य जगत्स्थावस्तुप्रदर्शकत्वादिति भावःचण्डा: तिग्म: अंशवः किराणि यस्व तथोक्ते अकें किञ्चित् ईवत् अभ्युदये उदये यः उष्णः उद्यतः तथाभूते सति । प्रातःकाले इति भावः । भावाधिकर चमैन । यदुक्तम्-“यस्य क्रिया क्रियान्तरं लक्ष्यते स भावः” त। षट् कृत्तिकाः सत्तिकाभिधेयनचत्वाधिष्ठात्रीदेव्याः। वर्पः। खतुम् अ वगहनार्थं सुशपगां देवनदीं मन्दाकिनीं जन्म : प्रप्तवत्य: ॥ ४३ ॥

 अथ शनैरित्यादिभिश्चतुभिः ओोकैः सुरापगां विशिनष्टि-

 शुश्वैरिति । शुधः शुकवर्णः। अभम् आकाशं कषन्ति सन्ति थे तथोक्तः । अश्नोपपदात् कषधातोः खश्प्रत्ययः । स्वर्गे जर्मणां शतैः शतसंख्यकतराहुरित्यर्थः। करणैः । निचससि वे तथोभां देषानमित्यर्थः । आलोकः अवलोकन अवगाहः निमज्जनम् आचमनं पानञ्च एतानि आदीनि यस्य तथोत ' सर्वे कर्मेत्यर्थः कथयन्तीमिव । यूर द।लोकमाद सर्वं कर्म कुरुतेfत तरङ्गहस्तसनेन वदतीमिवेत्यर्थः । सुत्प्रेज्ञासङ्कारः ॥ ४४ ॥


  1. दर्मराणि ।
  2. सर्गमनं सताम् ।
  3. आचमनादिना।