पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८६
कुमारसध्वे


सुध(२)[१]शरैरिवाक्षोभि(३)[२]रभिषिक्त हुताशनः।
यथागतं वगामाथ परां निर्युतिमाधत् ॥३॥
सा सुदुर्विष (४)[३]गङ्गा धाम कामजितो महत् ।
आदधाना परीतापमवाप व्योमवाहिनी ॥४०॥ ।
बहिरागं युगान्ताग्नेस्तनानौव शिखाशतैः ।
हित्वोष्णानि (५)[४]जलान्यस्या निर्जग्मुर्जलजन्तवः४
तेजसा तेन रौद्रेण तप्तानि सलिलान्यपि ।

 सुषेति । अथ अनन्तरं हुताशनः अग्निः सुधासारैः प्रसूतधाराभिरिव अम्भोभिः वारिभि: अभिषिक्तः कृतावगाहन अतएव पराम् उत्कष्टां निहं तिं सुखम् आदधत् वहन् स | यथागतं प्रदेशं जगाम गतः ॥ ३९ ॥

 सेति । व्योमवाहः आकाशप्रवाहोऽख्यस्याः व्योमवाहिनी आकाशसारिणौ सा गङ्गा मन्दाकिनौत्यर्थः । कधी। कानं जैयनौति कामजिद् । कामोपपदात् जयने लिए। कामर इरस्य सम्बन्धि महत् प्रबलम् अतएव सुदुर्विषहम् अत्धन मुखेनापि सोदुमशक्यम् । सुदुर्विपूर्वसहधातोः छात्रे खल्प्रत्ययः। धाम तेजः आदधाना वहन्ती सती परौतर्षे दुःखम् अवाप प्राप ॥ ४० ॥

 बहिरिति । जलगां जन्तवः जीवाः आर्ताः पीड़ित सन्तः गझनिहितरौद्रतेजसेति भावः । युगान्तस्य कल्पासव अग्ने: वः शिखाशतैः शतसंख्यकशिखाभिः तप्तमेव इत्युतृप्रेक्षा । उणानि अस्याः भागीरथ्या: जलानि सलिखानि हित्वा त्य बहिः स्थानान्तरमित्यर्थः निर्जग्मुः गतवन्तः ॥४१॥

 तेजसेति । सा भागीरथौ रौद्रेण शैवेन तेजसा वीर्यें


  1. ड्दारैः
  2. परिक्षितः।
  3. कामम् ।
  4. प्रयांसि