पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८१
दधमः सर्गः ।


गङ्गां तरुच्छ मा कार्षी(२)[१]र्बिलस्बं हव्यवाहन ।
(३)[२]कायेष्ववश्यकार्येषु सिद्धये चिप्रक्षारिता ॥२५॥
शम्भोरम्भोमयी मूर्तिः सैव देव सुरापगा ।
त्वत्तः शरद्विषो बौलं दुर्धरं धारयिष्यति ॥२६॥
दृत्युदीर्य सुन। सौरो विरराम स चानलः ।

मिर्जापयथति अपनेष्यति प्रशमयिष्यतीत्यर्थः। गङ्खनन तव तापो यस्यतीति भावः ॥ २४ ॥

 गङ्गामिति ॥ हे हव्यवाहन वचे। तत् तस्मात् कारण। हेतोः गङ्गां भागीरथीं देवीं गच्छ यहि । विलम्बं कालात पातं मा कार्षा न कुरु। मशब्दयोगीनामागमप्रतिषेधः । शभकार्यसाधने विलम्बेनालमिति भावः । हसपदमूम् तथाहि। अवश्यकार्येषु अवश्यकरणीयेषु कार्येषु क्रिथ।सु विषयेषु। क्षिप्रं शीघ्र यथा तथा करोतीति तथोक्तस्य भावः तत् क्षिप्रकारिता शीघ्रकारित्वम् अनलसित्वमिति यावत् । सहये सर्वं भवतीति शेषः ॥ २५ ॥

 शम्भोरिति । हे व । सा देवी सुरापगैव गर्नेव शम्भोः हरस्य सम्बन्धिनी अम्भोमयी जयमयी मूर्ति । अतएव समरं कामं हेटौति स्मरहिट । स्मरोपपदाद् द्विषधातोः क्विप् । तथोक्तस्य कामरेः दुर्धरं दुर्वहं बीजं शनं कार्मभूतम् । “शनं तेजोरेतसी च वजवीर्येन्द्रियाणि च” इत्यमरः । त्वत्स: आदान येति शेषः। धारयिष्यति ॥ २६ ॥

 इतीति । सुनासीरः देवेन्द्रः । कत। “वृद्धश्रवाः सुनासीर: त्वमरः। इति पूर्वोक्तं वचः वाक्यम् उदौर्यं उक्ष्का विरराम


  1. ) विषादम् ।
  2. अर्थेष्ववश्यक थेषु सिद्धये क्षिप्रकारित, ते मत्व च तद्वीजममोघं सुख सुस्थिरम्।