पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७३
दशमः सर्म: ।


सहयेण दृशामौशः (२)[१]कुत्सिताङ्ग' च सादरम्।
दुर्दर्शनं ददर्शान्तिं धूम्म(३)[२]धूमितमण्डलम् ॥२॥
दृष्ट्वा तथाविधं वझिमिन्द्रः (४)[३]क्षुब्धेन चेतसा।
व्यचिन्तयच्चिरं किञ्चित्कन्दर्पद्वेषिरोषजम् ॥३॥
(५) [४]स विलच्यमुखैर्देवैवक्ष्यमाणः क्षणं क्षणम् ।
उपाविशत् सुरेन्द्रेणादिष्टं सादरमासनम् ॥ ४ ॥

तेजः वीर्यमिति यावत् । वहन् धारयन् सन् सदसि सभायां त्रिदशैः सुरै: सह सार्धम् । सहार्थे तृतीया । उपविष्टमिति शेषः। सुनासौरं देवेन्द्रं कर्मभूतम् आससाद प्राप्तवान् ॥ १ ॥

 सहस्रयते । ईशः महेन्द्रः कर्ता । दृशां नयमानां सहस्त्रेण सहस्रसंख्याभिभिरित्यर्थः । कुक्षितानि अजामि पवयवा: यस्य तयतम् । अतएव दुर्दर्शनम् अप्रियदर्शभप्रित्यर्थः । तथा धसं धमव कृष्णलोहितवर्णमिति यावत् धूमितं धूमोऽस्त्र जातः तथोक्तम् । तारकादित्वादितच्प्रत्ययः । मण्डलं देहो यस्य तं तथोक्तम् अस्तिम् अनलम् आदरेण खेहेन सुइ वतमानं सुदरं यथा तथा ददशं दृष्टवान् ॥ २ ॥

 दृष्टेति । इन्द्रः देवेन्द्रः। कर्ता । प्रतीि घ ितथाविधं कुपियामित्यर्थः। दृष्ट्वा अवलोक्य नुब्धेन विचलितेन चेतस चित्तेन कन्दर्पवेषिणः कामशत्रोः हरस्य रोषात् कोपात् जातं किञ्चित् एतत् वैरूप्यमिति शेषः । चिरम् । नवख्पक्षणमिति भावः । व्यचिन्तयत् चिन्तितवान् ॥ ३ ॥

 स इति । सः अलिः वहि। कर्ता । विलक्षसुखैः वैकृतदमॅगेम खानसुखैः देवैः सुरैः। कर्तृभिः । क्षणं क्षणं प्रतिक्षणम्।


  1. त्रुसदां सोऽतिसादरम्, द्युसदां सदि सादरम् ।
  2. क्रहेन ।
  3. धूमिल ।
  4. भवतलसुखैःसविन्धमुखैः।