पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६८
कुमारसम्भवे


नभश्चरैमण्डनदर्पणश्रीः
सुधानिधिर्भवनि यत्र तिष्ठन्।
अनयैच्डामणितामपैति
(८)[१]शैलाधिनाथस्य शिवालयस्य ॥ ४४ ॥
समीयिवांसो रहसि स्मरार्ता
रिरंसवो यत्र सराः प्रियाभिः ।
एकाकिनोऽपि प्रतिबिम्बभाजः
बिभान्ति भूयोभिरिवान्विताः स्वैः ॥४५॥

सुन: मौक्तिकाणि तस शमं नैतानि लक्षत्राणि प्रतिविधितानि किमस्माकं हारप्रथितमुक्ताफलान्येवैतानौति भ्रान्तिं विक्षति धारयन्ति । अत्रापि भक्तिमानलकूबरः ॥ ४३ ॥

 नभश्चरीति । नभश्वरीणां आकाशचीणां मण्डनस्य अलइरणस्य विकास स्य वा यः दर्येण आदर्शः तस्येष श्रीः कान्तिर्टस्व तथोतः सुधानिधि: इन्दुः। कर्ता । यस्य कैलासाद् सूर्धनि शुद्धे तिष्ठन् उन्नित्यर्थः शैलाधिनाथस्य हरस्य शिवः सुशोभगः यः आलयः मन्दिरं तस्य अनयैः अमूल्यः यः चूड़ामणिः शिरोरत्र तस्य भावः तप्तम् उपैति प्राप्नोति। अत्र रूपकोपमयोः सङ्करः ॥ ४४ ॥

 समीयिवांस इति । यत्र कैलासे सुशी देवाः अरार्ताः कामपीडिताः षतएव प्रियाभिः कालाभिः शत्र रहसि निर्जने रिरंसवाः रन्तुमिच्छन्तः । रमते: समन्तादुप्रधयः । अतएव समीयिवांस: सताः सन्तः एकाकिनोऽपि प्रतिविस्वं भजते इति प्रतिबिम्बभाजः। स्फाटिकछुद्ध प्रतिफलितदेशः सन्त


  1. शैलाधिराजः ।