पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६६
कुमारसम्भवे


विलोक्य यत्र स्फटिक भित्तौ
सिद्धाननाः (२)[१]ख' प्रतिबिम्बमारात् ।
भान्या (३)[२]परस्या विमुखौभवन्ति
प्रियेषु मानग्रहिला (४) [३]नमत्सु ॥ ४० ॥
सुविम्बितस्य स्फटिकांशतः
चन्द्रस्य चिह्नप्रकरटः करोति।
गौर्यार्पितब रसेन यत्र
(५)[४]कस्तूरिकायाः शकलस्य लौलाम् ॥४१॥

अचलेन्द्रः गिरीन्द्रः कर्मभूतः । स्व इव आत्मा इव प्रपेदे प्राप्तः। कर्मणि लिट् ॥ ३८ ॥

 विलोक्येति । यंत्र कैलासगिरौ सिद्धानां देवयोनिविशेषाणां अङ्गनाः स्त्रियः स्फटिकस्य भित्तौ कुछ आरात् समप। “आराट् दूरममीषय:” इत्यमरः । पतितं स्खम् आनीयं प्रतिविम्बं विलोक्य दृष्ट्वा परस्या: परकीयायाः सपक्ष: धान्या भमेण इयं सपत्नौ वा अन्येति भमबुडेत्यर्थः । प्रियेषु पतिषु नमक्ष नाहमन्यसक्त इति प्रणतेष्वपि मानग्रहिलाः मानिन्थः सत्यः विमुखीभवन्ति पराङ्ग,खीभवन्ति कुप्यन्तीत्यर्थः ॥४०॥

 सुविस्बितस्येति । यत्र स्फटकाद्रौ सुविस्मितस्य प्रतिबिम्बित स्य अतएव स्फटिकानां अंशभिः किरणजालैः गुप्ति गोपनं यस्य तथोतस्य उभयोस्तयवत्वात् पृथगूपेणाप्रतीवमाणस्येति भावः । चन्द्रस्य इन्दोः सम्बन्धौ विप्रकरः कलत्रसख्यः गौर्या पार्वत्या काजू अर्पितस्य कुत्रचित् निहितस्त्र


  1. स्त्रप्रतिविस्वम्।
  2. यरघाभिमुखीभवन्ति ।
  3. मनःसु ।
  4. कस्तूरिकाञ्चालकुलस्य ।