पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६४
कुमारसम्भवे


स नन्दिना दक्भुजोऽधिरु श्व
वृषं वृषाङ्कः सह शैलपुथा ॥ ३६ ॥
मनोऽतिवेगेन ककुद्मता स
प्रतिष्ठमानो (९) [१]गगनाथनोऽन्तः।
वैमानिकैः साञ्जलिभिर्ववन्दे
विहारहेलागतिभिर्गिरीशः ॥ ३७ ॥
खर्वाहिनौवारिविहारचारी
रतान्तनागैश्रमशान्तिकारी ।

च । नन्दिना क्षत्वेन दत्तः भुजः हस्तावलम्बः यस्मै तथाभूत सन् शैलस्य पुत्बा . कन्यया पार्वत्या सह वृषम् अधिरु आस्थाय प्रप्तचे जगाम ॥ ३६ ॥

 मग इति । मनसोऽपि चित्तादपि अति अत्यन्तं वेन गतिः यस्य तथोक्तेन कुन्नता वृषभेण गगनमेव अध्या पत्र तस्य अन्तः मध्ये प्रतिष्ठते बचतीति प्रतिष्ठमानः मया। स गिरीशः हरः विहारे अड़ायां इवया विज्ञासेन गमनं येषां तथोतैः विमानैश्चरन्तीति तथोक्तैः खेचरैरिष्ठः अञ्जलिभिः सह वर्तमानै: खाताञ्जलिभिः सःि क€भिः व वन्दितः नमस्कृत इति यावत् । कर्मणि लिट् ॥ ३७॥

 स्वरिति । स्वर्वाहिन्याः स्वर्गगणा मदायिन्यः । क्षिभिः बारिभिः शलैः यो विश8 सः तं चरती तयो: मन्दाकिनौकरयुक त्वर्थः । अनेन विशेषण नास्य शैत्योतिः। रतान्ते सुरतावसाने नाणां रमणीनां श्रमः खेदक्ष तव शान्तिं नाशं करोतीति वधोaः । अनेना


  1. गगनाध्यगनः ।