पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५
नवभः शरैः।


विनोदयामास (८)[१] गिरौन्द्रपुत्रीं
शृङ्गारगमैर्मधुरैर्वचोभिः ॥ १८ ॥
हरो विकीर्णं घनघर्मतोयैः
नेणाञ्जना (९)[२] ।हृदयप्रियायाः ।
द्वितीयकौपौनचलाञ्चलेना
(१)[३]हरन्मुखन्दोरकलङ्गिनो(२)[४]ऽस्याः ॥१॥
मन्देन (३)[५]खिन्नाङ्गुलिना क्षरेण
(४)[६]कम्प्रेण तस्या वदनारविन्दात् ।

विलक्षां विखतः लवः लक्षणं चिझे शरीरकान्तिः यस्य: तथोक्तम् । तथा स्मरव्रपाभ्यां कन्दर्पलाभ्यां स्वैरम् ईषद्धास्ययुक्तं विनस्ल विनतश्च वक्तुम् आननं यस्य तथाभूत गिरौद्रस्य हिमाचलस्य पुत्रीं कन्यां पार्वतीं शृङ्गारगर्भः। शृङ्गारसंक्रान्तैरित्यर्थः। मधुरैः मनोहरैः वचोभिः वाक्यैः विनोदयामास । प्रसादितवानित्यर्थः ॥ १८ ॥

 इर इति । ह: शिव: हृदयप्रियायाः आणप्रियाया: पार्वत्याः अकलङ्किनः कलङ्करहितस्य मुखन्दोः सुखकमलस्य सम्बन्धिनं तथा घनान् िनिविष्टानि यानि धर्मतोयानि प्रेमजनितस्वेदजलानि तैः विकीर्ण नेत्रयोः नयनयोः अञ्जनमेव अश्वः कलः तं हितौयं यत् कौपीनं योगिनः स्कन्धलस्त्रि वस्त्रम् । “कौपीनं स्यादधोवस्त्रं योगिनः स्कन्धलम्बि च” इति मेदिनी । तस्य चलं च खलं यत् अलं प्रान्तभागः तेन हर इतवान्। निष्कलस्य लखनौचितत्वादिति भ्रावः ॥ १९ ॥


  1. नगेन्दृष्टम् ।
  2. सदयं प्रियायाः
  3. हरन्।
  4. हरन्।
  5. स्वित्राङ्गुलिना।
  6. कम्पेग, प्रेमुषा च।