पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३
नवमः सर्गः ।


रतान्तरेत: स हिरण्यरेत-
स्थयोरेतास्तदमोघमाधात् ॥ १४ ॥
(२)[१] () अथोष्णबाष्यानिलदूषितान्तं
विशदर्शमिवात्मदेहम्।
बभार भून सहसा पुरारि
(३)[२]रत:परिक्षेपकुवर्णमग्निः ॥ १५ ॥
त्वं सर्वभको भव भीमकर्मा
कुष्ठाभिभूतोऽनल धूमगर्भः ।

अग्निमिव अविषञ्च सोदुमशक्यं मन्मथरङ्गस्य कामक्रीडायाः भङ्गात् हेतोः परिच्युतं स्खलितं भ्रष्टमिति यावत् । तथा अमोघं सफलम् अव्यर्थमिति यावत्। तत् प्रसिद्धं रतान्तरेतः सुरतान्तवर्ये ऽरण्यरेतसि अग्नौ अधात् निक्षिप्तवान् । यतः र्घम् ऊध्र्वगामि इत्यर्थः । नत्वधोगामि तेन पार्वतीयोनौ न पतितमिति भावः । रत: वयं यस्य तथाभूत: ॥ १४ ॥

 अथेति । अथ रेतोनिधानानन्तरमित्यर्थः । अरिन: हुताशनः। कर्ता । विशटं पवित्रम् आअदेई निजशरीरम् । उष्णः यः बाष्यानिलः तेन मुखमारुतेन दूषितं मलिनौ कृतम् अन्तः मध्यं यस्य तथोक्तम् आदर्श दर्पणमिव सहसा भूत्र आधिक्येन पुशरः शिवस्य सम्बन्धिन: रेतसः वौर्यस्य परिक्षेपः सेकः तेन सुवर्ण मलिनवणं बभार दधौ ॥ १५ ॥

 त्वमिति । अद्रेः सुप्ता पार्वतौ। कॉं। रतस्य सुरतस् यः आनन्दः इर्षः तत्र यत् सुखं तस्य भवेत् नाशात् हेतोः रेत:पाहूनति भावः। रुष्टा कुपिता सतौ। हे अनल अग्ने।


  1. अधोभबाध्यानलदूषितान्तः प्रत्युष्णबाष्यानिल षितान्त।
  2. रेतःपरिक्षिप्तकुछं, रेत:परिक्षेपविवर्णम् ।न