पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कुमरसावे


अप्यवस्तुनि कथाप्रवृत्तये
प्रश्नतत्परमनङ्गशासनम् ।
(४)[१]वौचितेन परिराट् पार्वतौ
मूर्धकम्पमयमुत्तरं ददौ॥ ६ ॥
लिनः करतलद्वयेन सा
सन्निरुध्य नयने हुतांशुका।
तस्य पश्यति ललाटलोचने
मोघयत्नविधुरा रहस्यभूत् ॥ ७ ॥

तथा सेव्यतामिति सखीभिः उपदिष्टम् उक्तं वचनं सा पार्वती प्रिये शबरी प्रमुखवर्तिनि सति आकुला साध्वसविला सती न प्रखरत् । न स्मृतवतीत्यर्थः । स हि भयपरिश्ते चेतसि इष्टतरोऽप्युपदेशः संसारमाधत्ते इति भावः ॥ ५ ॥

 अपौति ॥ कथाप्रवृत्तये संलापप्रवर्तनाय अवस्तुनि अप्रस्तु तार्थेऽपि प्रश्नतत्परम्। यत्किञ्चित् पृच्छन्तमित्यर्थः। अनङ्गशासनम ईश्वरं पार्वती वौक्षितेन । न तु वाचेत्यर्थः। परिट। अत्तरं मूर्धकम्पमयं शिरःकम्पस्खरूपम् । स्वार्थे मयट् । उत्तरं ददौ। न तु वाजयं साध्वसादिति भावः । विश्वतमाला लष्णमुभाव उक्तः। तदुक्तं रतिरहस्ये-‘ईषभानातिलाभ्यां न दत्तं योग्यमुत्तरम् । क्रियया व्यज्यते यत्र विश्रुतं तदुदीरितम्” इति ॥ ६ ॥

 पुनम्तमेवाह

 शूलन इति । सा पार्वतौ रहसि तांशका प्रियेणार्याष्टवस्त्रा सती करतलद्वयेन । स्वकीयेनेत्यर्थः। शूलिनः हरस्य नयने नेa इयं सनिरुध्य संवाद्य तस्य शूलिन: ललाटलोचने द्वतीयेऽक्ष्णि पश्यति सति मोघयत्र खिलप्रयासअतएव


  1. वौनिंग परिधेस् पार्वती ।