पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कुमारसम्भवम्‌।

> क कल

उत्तरख ण्डम्‌ ।

अष्टमः सगः । पायिपोडनविधेरनन्तर शौलराजदुहितुरईरं प्रति । भावसाघ्वसपरिग्रहादभूत् (१)कामदोहदसुखं मनोहरम्‌ ॥ १॥

यथ श्रृग्ङारमुभयोः ---- ।

कुमारसम्भवफले सर्गेःऽसिन्नाह संप्रति ।

सोऽपि संक्ष्शिप्तसम्पन्नसंयुक्ताश्र्च समृद्धिम्‌ ।

इति भेदाश्र्चतुर्धोत्ताश्र्चतुणो च वियोगिनाम्‌

तव्रावस्थाप्रसेदेन श्रृग्ङरे नायिका चिघा।

सुग्घा मध्य प्रगल्भ च तव डोम्राघ्वणाविलाम्‌ ॥

मुग्धावस्थां समाश्रित्य देव्या भाद्यसमागमे ।

आदावेकादश श्राकाः ख्रायापूर्वानुरागिणोः ॥

प्रथमं नाम भृग्ङरं शिवयोः कथितं कविः1

चुम्बनेष्वधरेत्यत्र लक्षणं त्वस्य वक्ष्यते ॥

पाणोति ॥ पाप्णिपौङनविधेः ोनन्तरं पाणिग्रहणानन्त- रम् ॥ विधेरिति पञ्चमौ षष्ठौ च । उभयथाप्यनुशासनसम्भवा- दित्युत्तं प्राक्‌ ॥ शलरालदुहितः पावत्याः ॥ कवर्याः॥ तं इरं पति भावसाध्वसपगिग्रहात्‌ मनोषरं चित्ताकषवं कामदोह-

~ -~~--------------------->

(१) कामदोष्टदसखंमनोहरं वपुः ।