पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५८
कुमारसम्भवे ।


अलोकसामान्यमचिन्त्यहेतुकं
द्विषन्ति मन्दाश्चरितं महात्मनाम् ॥७५॥
विपत्प्रतीकारपरेण मङ्गलं
निषेव्यते भूतिसमुत्सुकेन वा ।
जगच्छरण्यस्य निराशिषः सतः
किमेभिराशोपहतात्मदृत्तिभि: ॥ ७६ ॥

मार्थतस्तवतो हरं न वेत्सि न जानासि नूनम् । कुतः । यतो मामेवमुक्तया रोत्यात्य ब्रवीषि में “ब्रुवः पञ्चानामादित:-" इति रूपसिद्धिः । अज्ञानदेवायं शिवदोषस्तवेत्याशयेनाह--- मन्दा मूढाः । “मूढस्पापटुनिर्भाग्या मन्द ’ इत्यमरः । लोकसामान्यमितरजनसाधारणं न भवतीत्यलोकसामान्यमचिरस्थदंतुकं दुबधकरणकं महात्मनां चरितं द्विषति हेत्वपरिज्ञामाद्दूषयन्ति । विद्वांसस्तु कोऽप्यत्र हेतुरस्तौति ब मन्यन्ते इत्यर्थः ॥ ७५ ॥

 सम्प्रति ‘अमालाभ्यासरतम्” (५ । ६५) इत्याद्युत दूषणजातं "विपद्” इत्यादिभिः षभिः ओकैः परिहर्तुमार भत---

 विपदिति ॥ विपगतौकारपरेण । अनर्थपरिहारार्थन त्यर्थः । “उपसर्गस्य घआमनुथ बडुलम्” इति दीर्घः॥ भूति समुत्सुकेनैखयेकामेन वा मङ्गलं गन्धमाल्यादिकं निषज्यते शरणे रचणे साधुः शरण्खः ॥ “तत्र साधुःइति यप्रत्ययः “शरणं ह्यहरचित्रो: कथमरः । जगतः शरजस्तस्य बगळे रक्षा निराशिषो निरभिलाषस्य सतः शिवस्व ॥ “पाशी रुरगदंष्ट्रायां विप्रवाक्यामिलाषयोः” इति शाश्वतः । आशय वष्णयोपहता दूषितामदृत्तिरन्तःकरणवृत्तिर्येषां तैरेभिर्मघवें लिम्। व्येत्यर्थः । पूर्वं मङ्गलमिवेकवचगव जात्यभिप्रायत्वा देभिरिति बहुवचनेन परामर्श न विरुध्यते । इष्टावरुन परिहारार्थगो हि मङ्गलाचारनिर्बन्धः। तदुभयासंस्टन तु