पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४८
कुमारसम्भवे ।


त्रिभागशेषासु निशासु च क्षणं
निमील्य नेत्रे सहसा (९)[१] व्यबुध्यत।
क्व नलकण्ठ व्रजसीत्यलक्ष्य वा-
गसत्यकण्ठार्पितबाहु बन्धना ॥ ५७ ॥
(१) [२]यदा बुधैः सर्वगतस्वमुच्यसे
न वेत्सि भावस्थमिमं कथं जनम् ।

मेनां वच्या किनार्योऽपि रुरुदुरिति भावः । अत्र वर्णस्खलन लक्षणकार्यातया पुनःपुनस्तत्कारणीभूतमूच्वस्थप्रादुर्भाव व्यज्यतेऽन्यथा सखरोदनानुपपत्तेरिति । द्वादशावस्थापते तु । प्रलापावस्या च व्यज्यते । ‘प्रलापो गुणकीर्तनम्” इत्यासरिकाः ॥ ५६ ॥

 विभागेति । किच्चेति चार्थः । शिष्यत इति शेषः । कर्मणि घञ् । बिभ्यो भागेभ्यः शेषास्त्रवशिष्टासु । यदा रावेस्त्रियामत्व न प्रसिद्धत्वात् वतीयो भागस्त्रिभाग ॥ संख्याशब्दस्य वृत्तिविषये पूरणार्थत्वमिष्यते । यथा “शतांश:ॐ “'सह् स्रांश:’ इति । त्रिभागः शेषो यासां तासु निशासु चशमार्च नेत्रे निमील्य मीलयित्व सहसा सद्यः। हे मीलकण्ठ। को व्रजसि कुत्र गच्छसीत्यलच्या निर्विषया वाक् वचनं यस्य सा तथोक्ता तथासत्ये मिथ्याभूते कण्ठेऽर्पितं बाहुबन्धनं यस्य: सा तथा सतौ व्यबुध्यत विबुधवतौ। एतेन जागरोझार्द सूचितौ ॥ ५७ ॥

 स्वसादृश्यप्रतिकृतिदर्शगप्तदङ्गसष्ट अशंख्याश्चत्वारो विर हिणां विनोदाः। तत्र स्वपसन्दर्शमसु प्रतिकृतिदर्शनमाह--

 यदेति । यदा। यत इत्यर्थः । यदेति तडित्य गच व्याख्यानेऽस्योदातत्वात् । त्वं बुधैर्मनीषिभिः सर्वगतः सर्वव्यापीत्य थसे। तत इत्यध्याहारः । भावे रत्याख्ये तिष्ठतीति


  1. विबुध्यते।
  2. यतः ।