पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४७
पञ्चमः सर्गः ।


तदा प्रभृत्युन्मना पितुग़' है
ललाटिकाचन्दनधूसरालका ।
न जातु बाला लभते स्म निष्ट' तिं
तुषारसङ्गतशिलातलेष्वपि ॥ ५५ ॥
उपात्तवणे चरिते पिनाकिनः
सबाष्यकण्ठस्खलितैः पदैरियम् ।
अनेकशः किन्नरराजकन्यका
वनान्तसङ्गीतसखीररोदयत् ॥ ५६ ॥

अनेन “विवृण्खती शैलसुतापि भावम्” (३ । ३८ ) इत्यत्रोक्तं |चक्षुःप्रीतिमनभख्यमवस्थाद्वयमनन्तरावस्थोपयोगितयान्य कार्यावस्था सुचिता ॥ ५४ ॥

 तदेति । तदेति छेदः। तदा प्रभृति । तत आरभ्येत्यर्थः । सप्तम्यर्थस्यापि दाप्रययस्य पञ्चम्यर्थे लक्षणा प्रभ्रतियोगी पञ्चमीनियमात् । पितुएँ ह पुन्मदनोत्कटमन्मथा ललाटच इवरो ललाटिका तिलकः ॥ “‘कर्णललाटात् कमलङ्क’ इति कन्प्रत्ययः । तस्याश्चन्दनेन धूसरा धूसरवर्णा अलकाखूर्शाकुन्तला यस्याः सा तथोaा बाला पार्वती जातु कदाचिदपि तुषारस तास्तुषारघनास्त एव शिलास्तासां तलेषूप्रिभागेध्वपि निर्हतिं सुखं न लभते स्म । एतेनास्त्यपरसं विषय विहे धवस्था द्वादशावस्थापक्षे संज्वरश्च व्यज्यते ॥ ५५ ॥

 उपातेति । पिनाकिनः शम्भोशरिते विपुरविजयादिचेष्टित उपासवर्णे प्रारब्धगतक्रमे ॥ “गौतक्रमे स्तुतौ वेदे वर्णशब्दः प्रयुज्यते” इति हलायुधः । सबाष्पे गङ्गदे कण्ठे स्खलितैर्विशथैः पदैः सुप्तिङन्तरूपैः ॥ करणैः ॥ वनान्ते सौतेल निमित्तेन सर्वेयस्याः चित्ररराजकन्यका अनेकशो बहुशोरोदयदनुमोक्षमकारयत् । हरवर्तिगानजनितमदनवेदना