पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३२
कुमारसम्भवे ।


परस्पराक्रन्दिनि चक्रवाकयोः
पुरो वियुक्ते मिथुने कृपावती ॥ २६ ॥
मुखन सा पञ्चसुगन्धिना निशि
प्रवेपमानाधरपलशोभिना।
तुषारदृष्टिक्षतपद्मसम्पदां
सरोजसन्धानमिवाकरोदपाम् ॥ २७॥
खयं वेशणद्रुमप्रणष्टत्तिता
परा हि काष्ठा तपसस्तया पुनः।

तैषसहस्यौ वौ” इत्यमरः । उदके वास उदवासः ॥ “पषंवास वाहनधिषु च” इत्युदादेशः ॥ उदवासे तत्परा आसत तथा परस्परमाक्रन्दिनि अन्योन्यमानशिनि पुरोऽग्रे नियुक्त विरहिणि। वियोगं प्राप्त इति यावत् । चक्रवाकी च चक्रवाकच चक्रवाकौ तयोः चक्रवाकयोर्मिथने इन्हें रूपावती सती निनाय । दुःखिषु कृपालुव महतां स्वभाव इति चक्रवाकमिथुने कृपा न तु कामितयेति वाच्यानवकाशः । अप् वासस्तु हेमन्त क्रमशो वर्धयेत्तप?” इति मनुः ॥ २६ ॥

 सुखेनेति । सा पार्वती निशि रात्रौ पद्मवत् सुगन्धिना सुरभिणा । "गन्धस्य त् - ’ इत्यादिनेकारः । प्रवेपमानः कम्यमालोऽधर ओष्ठ एव पत्र दलं तेन शोभत इति तथोक्तेन मुखेन तुषहृद्या तुहिनवर्षेण क्षता नाशिताः पशुसम्पदो यासां तासामपां सरोजसन्धानं पञ्चखट्टनमकरोदिव। इत्युको इलजनर । पञ्चान्तरं तुहिनेनोपहन्यते तन्मुखपन्न तु न तयेति व्यतिरेकालङ्कारो व्यज्यत इत्यु भयोः सङ्गरः ॥ २७ ॥

 ख्रयमिति । स्वयं विशीर्णानि व्रतधृतानि द्वमपणचैव वृत्तिजीवनं.यस्य तस्य भावस्तत्ता तपसः परा काष्ठा परभुत्कार्यं हि । “काष्ठोत्कर्षे खितौ दिशि” इत्खमरः ॥ तया