पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९३
तृतीयमधिकरणम् ॥

उमासमहं हरबङ्लच्यः
शरासनज्या मुहुराममश ॥ ६४ ॥
अथोपनिन्ये गिरिशाय गौरी
तपखिने तामरुचा करेिण ।
विशषितां भानुमतो मयूखै
र्मन्दाकिनौपुष्करवीजमालाम् ॥ ६५ ॥
प्रतिग्रहौतु’ प्रणयिप्रियत्वात्
त्रिलोचनस्तामुपचक्रमे च।
सम्मोहनं नाम च पुष्यधन्वा
धनुष्यमोघं समधत्त बाणम् ॥ ६६ ॥

क्रिया चेइति” इति वतिप्रत्ययः । वमुिख विविशुः प्रवेष्टमिच्छुः । विशते: सनन्तादुप्रत्ययः । उमायाः समक्षम् प्र क्षः समौपम् डमासमक्षम् । ‘अध्ययौभावे शरत्प्रभृतिभ्यः ” इति प्रमासान्तोऽच्प्रत्ययः । हरे बदलवः सन् । शरासनस्य श्यां मौवी' सुराममर्श परामृष्टवान् ॥ ६४ ॥

 अथेति । अथ गौरी। तपोऽस्त्रास्तौति तपस्नु । "अखणशमधास्रजो विनि: इति विनिप्रस्थयः । तस्मै तखने गिरिशाय तामरुचा रक्तवर्णनं करेण भानुमतीऽ शुमतो मयूनैर्विशोषितां मन्दाकिन्यः पुष्कराणि पद्मानि तेषां वीजनेि तेषां मालां जपमालिकामुपनिन्ये समर्पितवतौ ॥ ६५ ॥

 प्रतिग्रहीतुमिति॥ त्रिलोचनश्च प्रणयिप्रियत्वादर्थिप्रियत्वानाम क्षमालां प्रतिग्रहीत लौकर्तुमुपचक्रमे । पुष्य' धनुर्यस्य म पुष्पधन्वा कामश्च । ‘वा संज्ञायाम्' इत्यनङादेशः सम्नोऋतेऽनेनेति सम्बोहनं नाम । नामेति प्रसिधौ। अमोघं बाणं सायकं धनुषि समधत, संश्चितवान् ॥ ६६ ॥