पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९०
कुमारसम्भवे

जितेन्द्रिये लिनि (४)[१]पुष्पचापः
[२](५)खकाचेंसिद्धिं [३](६)पुनराशशंस ॥ ५७ ॥
(७)[४]भविष्यतः पत्युरुमा च शम्भोः
समाससाद प्रतिहारभूमिम्।
योगात्स (८)[५]चान्त: परमात्मसं ज्ञ
दृष्ट्वा परं ज्योतिरुपारराम ॥ ५८॥
ततो भुजङ्गाधिपतेः फणाग्रे
रधः कथञ्चिधृतभूमिभागः।

 त्तमादधानाम्। न्यूनताम् अवहन्तमित्यर्थः । त पार्वती यस्य पुष्पचापः कानो जितेन्द्रिये। दुर्जयेऽपीत्यर्थः । शूलिन शिवे विषये स्कायैसिद्धेि पुनराशरांचे चकमे । पूर्वं साब ससहस्तः ( २।१ ) इत्यादिना कायैसिरुभूलितत्वाभि धानादिव पुनरित्युक्तम् ॥ ५७ ॥

 भविष्यत इति । उमा च भविथतः पत्य : ऋग्धाः प्रप्ति हारभूमेिं हारदेशं समाससाद। “च शङ्करं प्रतौहारे’ इत्यमरः । स श: अन्तः परमात्मति संज्ञा यस्य तत्परं सुख्यम् *परं दूरान्यसुख्य षु’ इति यादवः । ज्योतिर्ड ड्रा साधकत्व योगासनात् ॥ “योगः सन्नहनोपायध्यामसद्भ नियुतिषु” इत्यमरः । डपाररामोयारतः । `व्याङ्परिभ्यो रम” इति परस्मैपदम् ॥ ५८॥

 तप्त इति । ततो भुजाधिपतेः शेषस्य फणाभैरधो भूमे रधः कथञ्चिदतिय न ह्यतो भूमिभागः ज्ञोपवेशनभूभाग यस्य स यथोशः। वायुधारणप्तिलाघवनिह्श्व भगवतो


  1. पुष्पकेतुः।
  2. स्वकर्मसिद्धिम्
  3. पुनराशशंस ।
  4. उपासितु सा च पिनाकपाणिम् ।
  5. अन्तर्गतम् ।