पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८५
तृतौयः सर्गः ।

भुजङ्गमो[१](२)न्त्रजटाकलापं
[२](३)कर्णावसक्तद्विगुणावसुवम् ।
कण्ठप्रभासङ्गविशेषनौलां
[३](४)रणस्त्वचं ग्रन्थिमतीं दधानम् ॥ ४६ ॥
किञ्चित्प्रकाशस्तिमितोग्रतारै
भूविक्रियायां [४](५)विरतप्रसङ्गः।
नेत्रैरविस्यन्दितपममालेः
[५](६)लयकृतघ्राणमधोमयूखैः ॥ ४७ ॥

 योगसार–‘उत्तानिते करप्तले करमुत्सानितं परम्। श्रादायाङ्कगतं कृत्वा ध्यायेद्यस्तस्य सोऽन्तरम्” इति ॥ ४५ ॥

भुजङ्गमति ॥ भुजङ्गमेनोत्रञ्च उन्नमय्य बद्धो जटाकलापो येन तं तथोक्तम् । कणवसतम्। कर्णबलवत्यर्थः । अतएव द्विगुणं हिराश्वत्तमक्षसूत्रमक्षमाला यस्य तं कण्ठप्रभाणां सङ्कन मिश्रणेन विशेषनौलामतिनलां ग्रन्थिमतीं बन्धनयुक्तां कृष्ण त्वचं कृष्णमृगाजिनं दधानम् ॥ ४६ ॥

 किञ्चिदिति । किञ्चित्प्रकाशा ईषप्रकाशः स्तिमिता निश्चला उग्राय ताराः कनीनिका येषां तैः । `तरकण कनीनिक” इत्यमरः । न विक्रियायां भ विक्षेप बिरतप्रसङ्गरेः प्रसतिरहितैरविस्यन्दितपक्षमालैरचलित पक्ष्मपति भिरधः प्रखता मयूखा येषां तेरधोमयूखे नेत्रः । त्रिनेत्वाद् बहुवचनम् । लथीकृतघ्राणं नासाग्रेनिविष्टदृष्टिमित्यर्थः । करणन्यवहिष्कृत्य स्थाणुवन्निश्चलात्मकः । अतमानं हृदये ध्यायेन्नासाग्रन्यस्तलोचनः’ इति योगसार ॥ ४७ ॥


  1. दुइह, आबद्ध
  2. कर्णावतंस ।
  3. ऋ गत्वचम्।
  4. विगत ।
  5. लवीत