पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७७
तृतीयः सर्गः ।

लग्नद्विरेफाञ्जनभत्तिचित्र
मुख मधुथौतिलकं (४)[१]प्रकाश्य।
रागेण बालारुणकोमलेन
चूतप्रवालोष्ठमत्रश्चकार ॥ ३० ॥
मृगाः (५)[२]पियालद्रुममञ्जरीणां
रजःकर्विन्नितदृष्टिपाताः।
मदोद्धताः प्रत्यनिलं विचेरु
बॅनस्थलोर्मर्मरपत्रमोक्षः ॥ ३१ ॥

 रण्यानायकव्यवहारप्रतीतेः समासोक्तिस्तावदस्ति । ‘नख क्षतानीव” इति जातिस्वरूपोत्प्रेक्षा वक्रत्वलौहित्यगुणनि मित्ता जगर्ति । सा च नायकव्यवहाराश्चितसमासंतिाभि स्थवोत्तिष्ठत इत्यु,भयतोरककालतैव । विशेषणसामर्थादप्रस्तु तस्य गम्यत्वे समासोक्तिरिष्यत इति हि लक्षणम् ॥ २९ ॥

 लग्नेति । मधजीवेंसन्तलमीलनइिरफा एवाज्ञानभ तयः कज्जलरचनस्तभिश्चित्तं चित्रवर्णं तिलकं पुष्यविशेषमेव 'तिलके विशेषकम् । सुखं प्रारभस्तस्मिनेव सुखे व प्रकाश्य प्रकटय्य बालारुणकोमलेन बालार्कसुन्दरेण रागेणारुणिन तेनैव लाचारागेण चूतप्रवाल एवौष्ठस्तं चूतप्रवालोष्ठमलञ्चकार प्रसाधयामास । अत्र रूपकालङ्करः ॥ ३० ॥

 सुगा इति । पियालङमा राजादनवृक्षः । “शजादनं पियाल” इत्यमरः । तेषां मञ्जर्यस्तासां रजः पैर्विन्तािः सञ्जातबिम्ना दृष्टीनां पाप्तः प्रसादा यष तं तथो मदोषप्त सृगाः प्रस्यनिलसनिलाभिमुखं ममैश मर्मरशब्दवन्तः पत्त्र मोश जीर्णापर्यंपाता यासु ता वनस्थलः विचेरुर्बभप्रदेशेषु


  1. निवेश्म ।
  2. प्रियालु ।