पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७६
कुमारसम्भवे


वर्णप्रकर्षे सति कर्णिकार
दुनोति (३)[१] निर्गन्धतया न चेतः ।
प्रायेण सामग्रविधीौ गुणानां
पराङ्खौ विश्वसृजः प्रवृत्तिः ॥ २८॥
बालेन्ट्वाण्यविकाशभाव
बभुः पलाशान्यतिलोहितानि।
सद्यो वसन्तेन समागतानां
नखक्षतानीव वनस्थलीनाम् ॥ २९ ॥

 वरौति । कर्णिकारं कर्णिकारकुसमम् । “'अवयव च प्राण्योषधिवृक्षेभ्यः ” व्युत्पन्नस्य तद्धितस्य “पुष्यफलमूले बहुलम्” इति लुक् । एवमन्यत्रापि द्रष्टव्यम् । वर्णप्रकर्षे वणोकर्षे सत्यपि निगन्धतया हेतुना चेतो दुनोति स्म पर्यंतापयत् ॥ “लट् स्से’ इति भूतार्थे लट् । तथाहि। प्रायेण विखसृजो विधrतुः प्रवृत्तिगुणानां सामग्रश्नविधौ साकल्यसम्यादन विषये परालख। सर्वत्रापि वस्तुनि किञ्चिदैकरूपं सम्याः दयति। यथा चन्द्रे लड्डः । अतः कर्णिकारऽपि नैर्गन्यं युज्यत इति भावः । सामान्य न विशेषसमर्थनरुपोऽर्थान्तरन्यासऽलभरः ॥ २८ ॥

 बालेन्दिति ॥ अविकाशभावाग्निर्विकाशत्वात् मुकुलभाः वाखेतोर्थालेन्दुरिव वक्रप्रतिलोहितायतिरक्तानि पलाशानि किंशुकपुष्पाणि ॥ “पका किंशुकः पणःइत्यमरः । वस न्तेन पुंसा समागतानां सङ्गतानां वनस्थलीनां स्त्रीणां सद्यः सद्योदत्तानि । दुशणेष्वतिलौहित्वाभावादिति भावः । नख । क्षतानव बभुः ॥ अत्र वसन्तस्व वनस्थलीनाश्च विशेषणसाधा-


  1. निर्गन्धमिति।