पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७५
तृतीयः सर्गः ।


पादेन नापैधत सुन्दराणां
सम्पर्कमासिद्धितनूपुरेण ॥ २६ ॥
सद्यः प्रवालोङ्कमचारुपत्रे
नौते समाप्ति नवचूतबाणे।
निवेशयामास मधुर्दिरेफान्
नामाक्षराणीव मनोभवस्य ॥ २७ ॥

 श्चतेति । अशोको वृक्षविशेषः सद्यः स्कन्धात् प्रकाउत् प्रभृत्ये व । स्वधादारभ्य त्यर्थः । भाथकारवचनात् श्वस्तियोगे पञ्चमीप्ति कैयटः। भाष्य' च “। मूलात् प्रभृत्यग्रा [वांस्तण्वन्ति” इति ‘कार्तिक्याः प्रभृत्यग्रहायण मासः ” fत्यादि । सपक्षधानि कुसुमान्यस्त। उभयमप्यनदियर्थः । श्वसिशितो पुरो यस्य तेन ॥ सिद्धघतोरर्मकात् गवर्थाकर्मक- इत्यादिना कर्तरि त्व: । सुन्दरीणं पादैन सम्पर्क ताडनं नामैक्षत। ‘सन्पुररवण स्त्रीचरणेनाभिताइनम्। इदं यदशोकस्व ततः पुष्योतमो भवेत्’ इति । तथाहि-"पादाहतः प्रमदया विवासत्यधोः शोकं जहाति वकुलो मुख सीधुसितः। आलोकितः कुरुवकः कुरुते विकाश प्रचोडितास्तिलक उत्कलिको विभाति ॥ २६॥

 सख इति । मधुर्वसन्त एवेधुकारः प्रधालोमाः पशवा स एव चारूणि पत्राणि पञ्च यस्य तन् ि॥ “पत्रं वाहन वय:’ इत्यमरः । नवं चूतं चूतकुसुमं तदेव बाणस्तभिलव !तबाणे समातिं गते सति सद्यो मनोभवस्य धन्विन Iआचरादव रफान् मराविवेशयामास निदधौ । अव |वालपत्र इत्याखेकदेशविवर्तिरूपकं मधोरिषुकारत्व' रूपं जमालरावत्य य य निमितमिव कदेशविवर्तिरुए होत्यापितेयसुन्न च ॥ २७॥