पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८३
श्राद्धसारे अन्नादिशुद्धिः

मृद्भाण्ड मलोपहतं पुन. : न शुद्धे । “पुनः पाकान्
महीमयम्" इति योगेम्मरण न ।

इति श्रीमह्क्ष्मी सिचयुगल शेट्टभ्रमरसफलभूमण्डलमण्डन
समस्तयवनाधीश्वरश्रीनिजाममिमम्नसाम्राज्यधुरन्धरश्रीमन्प
हाराजाधिरजश्रदलपनिश अत्रिरचिते श्रीनृसिहस्रसादे
श्राद्धसारे सु दिक्षुद्धिनिर्णयः ।।



श्रथjन्नशुद्धः<



मैनु

देवद्रोऽस्या विवाहेषु यः प्रसवेषु च ।।
काकैः श्वभश्च यश्च रथंट तदत्र न विवर्जयेत् ।
तन्त्रमन्त्रमुद्धृत्य शेर्ट संस्कारमर्हतीति ।

देवद्रोणी देवयात्रा ।

मनुः

‘‘पक्षिजग्धं गवाघ्रातमवधूतमवज्ञातम् ।
दूषितं केशकीटैश्च सृ नेपेण विशुद्धयति” इति ।
मृद्ग्रहणमुदकादीनुपनयत ।
‘‘सलिलं भस्म मृद्वाऽपि’ इति वचनात् ।।

पक्षिजधं पक्षिभक्षतम्, अवधूवत पक्षिभिरुक्षिष्य त्यक्तं

वा । अवक्षुतं यस्योपरि कृत पाकोनरम् । कृमिकीटनिपाते
इयं शुद्धिः। सहपकश्चेत् परित्याग एव ।