पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१
श्राद्धसारे हविर्द्रव्य निर्णयः

अथचैवम्

‘त्रिपिवन्त्विद्रियक्षीणं यथस्याग्रचरं तथा ।
रक्त वर्णेन राजेन्द्र छागं वाध्रीणसं विदुः’ इति ।

तथा मार्कण्डेय –

‘यबहिसगोधूमास्तिलमुद्राः ससर्षपाः ।
प्रियङ्गवः कोविदारा निष्पावाश्चात्र शोभनाः इति ।


‘‘अगोधूमन्तु यछटुं कृतमप्यकृतं भवेत्।

वपुपुराणं

‘‘बिल्वामलकमृद्वीकं पनसाम्रातदाडिमम् ।
पीयुः कालेयकाक्षोटवीराणां फलानि च ।
कसेरुः कोविदारश्च नालकन्दस्तथा विसम् ।
कालेयं कालशाकञ्च सुनिषण्णं सुवर्चला ॥
कफलं कौङ्कणी द्राक्षा लकुचं मोचमेव च ।
कर्कन्धुश्च कचोरश्च तिन्दुकं मधुसाह्वयम् ।
वैकङ्कतं नारिकेलं शृङ्गाटकपरूसकम् ।
पिप्पली मरिचं चैव पटोलं बृहतीफलम् ।
सुगन्धि शतकन्दं च कलायाः सर्व एव च ।
एवमादीनि चान्यानि स्वादूनि मधुराणि च ।
नागरं चात्र वै देयं दीर्घमूलकमेव चेति ।
मृद्वीका द्राक्षा ‘मृद्वीका गोस्तनीव्रक्षे"त्यमरकोश[ २.५ ।।